Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
Po.. विषयानुक्रमः
पृष्ठम् ।
૨ થી ૨૮
२९ थी ३६
विषयः मङ्गलाचरणम् । सौराष्ट्रराष्ट्राऽन्तर्गतवांकानेरपुरे श्रेष्ठिफूलचन्द्रभार्यायाश्चोथीतिनाम्न्याः कुक्षेश्चरित्रनायकस्य जन्म। नीहालचन्द्राभिधानस्य तस्य पठनकौशल्यं देव-गुरु-धर्मश्रद्धा वैराग्यं च। महेरवाडाग्रामसमीपे स्वयं दीक्षाग्रहणं, तत्र ग्रामे च चातुर्मास्याऽवस्थानम् । वर्षाकालानन्तरं विहृत्य उमताग्रामे गमनम् । तत्र मुनिराजश्रीकान्तिविजयसमीपे पन्न्यास-श्रीभावविजयनाम्ना गृहीता दीक्षा । दीक्षितस्य मुनि-श्रीनीतिविजयेति नामप्रदानम् । पन्न्यास-श्रीभावविजयगणिवर्यस्य पट्टावलीवर्णनम् ।
मनिराज-श्रीनीतिविजयस्य उमताग्रामाद विहारः, वडनगरे च पन्न्यास-श्रीप्रतापविजयसन्निधौ योगोद्वहनं बृहद्दीक्षागृह्णातिश्च । ततो वीजापुर-राजनगर-भोयणी-तारङ्ग-केसरीया-महेरवाडासिद्धपुर-वालमो-मतादिग्रामनगरतीर्थेषु विहारः, अनेकभव्य प्रतिबोधो धार्मिक-कृत्यानि च ।
ग्लानस्य पूज्यतमश्रीगुमानविजयमुनीन्द्रस्य वैयावृत्त्याय उमताग्रामाद् राजनगरे गमनम् । चतुर्मासानन्तरं संघेन सह विहारः, श्रीशत्रुजयतीर्थयात्रा | पादलिप्तपुरात् पट्टन-श्रीपोर-राजनगरवडनगरादिषु विहारः, गुरुसेवा चातुर्मासावस्थानम्, उद्यापनाऽष्टाह्निकमहोत्सव-नानातपस्यादिधार्मिक कृत्यानि च ।
पत्तनपुरात् सूर्यपुरे गमनम् । तत्र चतुर्मासानन्तरं डाह्याभाइनाम्नः श्राद्धस्य दीक्षादानपूर्वकं मुनि-दान-विजयेति नाम दत्तम् । ततश्छायापुरी-गान्धार-कावी-वेजलपुर-गोधरादिषु विहृत्य दाहोदपुरे आगमनम् । तत्र वाडीलाल-हुकमचन्द्राभिधयोर्दीक्षादानपूर्वके मुनिवीरविजय-हर्षविजयेति नाम्नी दत्ते । ततो राजगढधारपुर-माण्डवगढ-इन्दोरादिषु विहृत्य उज्जयिनीनगर्यामागमनम् । तत्र पयोदकालं निर्वाह्य राजनगरे आगत्य संघेन सह श्रीसिद्धाचलतीर्थयात्रा । ततस्तारङ्गतीर्थयात्रां कृत्वाऽहम्मदावादपुरे आगमनम्, तत्र च डहेलाभिधोपाश्रयज्ञानभाण्डागारस्य जीर्णोद्धारः कारितः।
३६ थी ६३
६३ थी ७६

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 502