Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 15
________________ ततः सूर्यपुरे गमनम् । तत्र प्रतिष्ठामहोत्सवः, गुरुसमीपे च भगवतीयोगोद्वहनम् । वर्षाकालानन्तरं गुरुदेवेन मुनीन्द्रश्रीनीतिविजयस्य गणिपदवीप्रदानम् । ततो रान्देरपुरे उपधान विधाप्य भोयणीतीर्थे गमनं, तत्रोद्यापनमहोत्सवः । ततो विहृत्य पादलिप्तपुरे गमनम् । तत्र चतुर्मासानन्तरं गुरुदेवेन मुनिराज श्रीनीतिविजयगणीश्वरस्य पन्न्यासपदवीप्रदानम् । पादलिप्तपुराद् विहृत्य रैवताचलतीर्थयात्रां कृत्वा वांकानेर - मोरबी - जामनगरादिषु अनेक भव्यान् प्रतिबोध्य राजकोटनगरे आगमनम् । चातुर्मासानन्तरं ततो विहृत्य राजधन्यपुरे आगमनम् । ततः संघेन सह विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा पुना राजधन्यपुरे आगमनम् । वर्षाकालान्तरं संघेन सह केसरियातीर्थयात्रां कृत्वा राजधन्यपुरे आगमनम्, चातुर्मासावस्थानम्, उपधानतपोविधापनं च । राजधन्यपुराद् विहृत्य वाव - थरादादिषु लुम्पाकादीन् प्रतिबोध्य, साँचोरा -ऽर्बुदाचल - राणकपुर - नाडोल - घाणेराव - नाडलाइ - वरकणामूछालामहावीरादितीर्थेषु यात्राः कृत्वा, सादडीप्रभृतिपुरेषु विहृत्य, राजनगरे आगमनम् । तत्र मोहनलाल - ऋषभचन्द्रयोर्दीक्षा- दानपूर्वके मुनिमुक्तिविजय - राजविजयेति नाम्नी दत्ते । चतुर्मासानन्तरं शङ्खश्वरतीर्थे गमनं, प्रतिष्ठामहोत्सवः । ततो विहृत्य तारङ्गतीर्थे यात्रां कृत्वा वीसनगरे मुनितिलकविजयस्य दीक्षादानम् । वीसनगरे चतुर्मासावस्थानम्, उपधानादितपो - मालारोपणादिमहोत्सवविधापनं च । वर्षाकालानन्तरं ततो विहृत्य वीजापुरे गमनम् । तत्रोपधानतपोविधापनं मालारोपणा - ऽष्टानिकादिमहोत्सवाश्च । I ततो विहृत्य केसरियातीर्थयात्रां कृत्वा भोयणीतीर्थे आगमनम् । तत्र मुनिचन्दनविजयं दीक्षयित्वा वीरमग्रामे आगत्य चतुर्मासावस्थानम् । तत्रोपधानतपोविधापनं पाठशालास्थापनमष्टानिकादिमहोत्सवश्च । उजमसीश्राद्धस्य दीक्षादानपूर्वकं मुनि - उदयविजयेति नाम दत्तम् । ततो राजधन्यपुरे आगत्य, उदयविजयमुनिर्ज्येष्ठदीक्षां दत्त्वा, शङ्खेश्वरतीर्थयात्रां कृत्वा, राजनगरादिषु विहृत्य वीरमग्रामे मुनि कल्याणविजयस्य बृहद्दीक्षादानं, संस्कृतपाठशालास्थापनं च । ततो विविधग्राम-नगरेषु विहृत्य राजधन्यपुरे आगमनम् । चतुर्मासानन्तरं मुनिराज श्रीदानविजय- दयाविजय - हर्षविजय- देवविजय-भक्तिविजय- मुनिवराणां गणि- पन्न्यासपदवीप्रदानम् । ततो विहृत्य श्रीशत्रुंजय - शंखेश्वरतीर्थयोर्यात्रां कृत्वा वीरमग्रामे आगमनम् । चतुर्मासानन्तरं ततो विहृत्य केसरियातीर्थयात्रां कृत्वा ७७ थी ८३ ८४ थी १०७ १०७ थी १२७ १२७ थी १५१

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 502