Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
२१६ थी २५०
तत्रोपाश्रयविधापनं चतुर्मासावस्थानं च । ततो विहत्य श्रीशजयादितीर्थयात्रां कृत्वा राजनगरे चतुर्मासावस्थानम् । ततः पत्तनपुरे आगमनम्, संघेन च सह भद्रेश्वर-रैवताचलादितीर्थयात्रा । ततो जेतपुरे आगमनम्, उपधानतपोविधापनं च । वर्षानन्तरं राधनपुरे गमनम् । तत्रोद्यापनमहोत्सवः, मुनिरामविजयस्य बृहद्दीक्षा, पाठशालास्थापनं च । ततो विहत्य शर्खेश्वरादितीर्थयात्रां कृत्वा जूनागढनगरे आगमनम् । रैवतगिरौ उद्धारितचैत्यप्रतिष्ठा । ततो राजनगरे आगमनम् । तत्र मुनिमानविजयो-दयविजययोर्गणि-पदवीप्रदानं चतुर्मासावस्थानं च।
राजनगराद् विहृत्य केसरियातीर्थयात्रा । तत्र धर्मसिंहश्राद्धस्य दीक्षां दत्त्वा मुनिभक्तिविजयेति नाम दत्तम् । ततो राजनगरे आगमनम्, तत्रोद्यापनादिमहोत्सवान् कारयित्वा कपडवंजनगरे आगमनं चतुर्मासावस्थानं च । वर्षाकालानन्तरं मुनिमुक्तिविजयमोतीविजयो-दयविजय-तिलकविजय-कल्याणविजयानां गणिपन्ज्यासपदवीप्रदानम् । मुनिसुन्दरविजयस्य बृहद्दीक्षा मुनिमेरुविजयस्य च दीक्षा । ततो राजनगरे गमनम्, तत्र मुनिविनयविजयस्य दीक्षा । ततो मेसाणानगरे गमनम्, तत्र मुनिशुभविजयस्य दीक्षा । ततस्तारङ्गा-ऽर्बुदादितीर्थयात्रां कृत्वा सीरोहीपुर्यां मुनिशुभविजयस्य बृहद्दीक्षा । ततो देलधरे गमनम्, तत्रोद्यापनमहोत्सवः । ततो जावालपुरे मुनिदेवेन्द्रविजय-जीवविजय-योर्दीक्षा | चतुर्मासानन्तरं मुनिमहेन्द्रविजय पन्ज्यासपदवी, मुनिमङ्गलविजयमनोहरविजय-सम्पद्विजयानां गणिपदवी च । ततः सीरोही-मूछालामहावीर-राणकपुरदेसुरी-पाली-कापरडा-योधपुरादिषु विहत्य फलोधीपुर्यामागमनम् । ततः संघेन सह जेसलमेरतीर्थयात्रां कृत्वा फलोद्यामागमनम्, पन्न्यास-हर्षविजय-गणिवरस्य आचार्यपदवीप्रदानं चतुर्मासावस्थानम् उपधानतपोविधापनं मुनिभुवनविजयदीक्षा च । ततो विक्रमपत्तन-मेडता-सोजत-पाली-तखतगढा-ऽर्बुदाचलादिषु विहत्य राजनगरे गमनम् । तत्रोपधान-तपोविधापनम् । चतुर्मासानन्तरं मुनिप्रकाशविजय-भद्रङ्करविजय-योवृहद्दीक्षा मुनि सम्मेलनं च | ततो विहत्य मोहमयीनगर्यां गमनम्, तत्र चतुर्मासावस्थानम् । चन्दुलालश्राद्धस्य दीक्षादानपूर्वकं मुनिचरणविजयेति नाम दत्तम्।
मोहमय्या विहत्य क्रमेण वापीपुर्यामागमनं, तत्र च प्रतिष्ठामहोत्सवः । ततो बीलीमोरा-ऽमलसार-नवसारी-बारडोलीसगडीया-गन्धार-काव्यादिषु विहत्य खम्भातनगरे मुनिचम्पकविजयं
२५८ थी २८३

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 502