Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
उदयपुर-मावली-कपासण-सादडी-काकरौली-देसुरी-धाणेरावखीमेलादिग्रामनगरेषु विहारः, चित्रकूट-करेडा-वरकाणा-ऽर्बुदाचलकुम्भारियादितीर्थयात्राश्च । अनुक्रमेण राजनगरे आगत्य चातुर्मास्यावस्थानम् । ततो नरोडा-सरखेज-पानसर-भोयणी-शंखेश्वरपत्तनादिषु विहृत्य केसरियातीर्थयात्रा | ततः पत्तनपुरे आगमनं, श्रीहेमचन्द्राचार्य-ग्रन्थावलिस्थापना ।
१५२ थी १८३ ____चतुर्मासानन्तरं चारूप-रणूजादिग्रामेषु विहारः, उद्यापनादिमहोत्सवाश्च । ततः पत्तनपुरे आगमनम् । तत्र मुनिमनोहरविजयरविविजययोवृहद्दीक्षा उद्यापनमहोत्सवश्च । ततश्चाणस्मानगर्यामागमनं, जलाशयाद् निर्गतायाः श्रीशीतलनाथ-मूर्तेः प्रतिष्ठापनम् । वर्षाकालानन्तरं वडनगरे गत्वा उपधानतपो-विधापनम् । ततो राधनपुरे गमनम् । तत्र सोमचन्द्रश्राद्धस्य दीक्षापूर्वकं मुनिसम्पद्विजयस्य बृहद्दीक्षा । ततस्तारङ्गतीर्थयात्रां कृत्वा वडनगर - वीसनगरादिषु विहृत्य राजनगरे आगमनम् । उपधान-तपोविधापनम्। वर्षाकालानन्तरं पन्ज्यासश्रीनीतिविजयगणीन्द्रस्य आचार्यपदवी, अष्टाह्निकादिमहोत्सवाश्च । गुरुदेववैयावृत्त्याय राजनगरेऽवस्थानं, चतुर्मासनिवास उपधानादितपोविधापनं च ।
१८३ थी २१६ राजनगराद् विहृत्य श्रीसिद्धाचलतीर्थयात्रा, पादलिप्तपरे च चतुर्मासकरणम् । तत्रोपधानादितपो-मालारोपण-शान्तिस्नात्रादिमहोत्सवा जैनसेवासमाजस्थापना च । तत ऊना-ऽजाहरापार्श्वनाथप्रभासपतनादितीर्थेषु विहत्य जीर्णदुर्गे रैवतगिरियात्रा । ततो वेरावलनगरे गमनं चतुर्मासवासश्च । ततो विहृत्य प्रभासपत्तने गमनं, तत्रत्यजिनमन्दिरजीर्णोद्धारप्रबन्धविधापनं च । ततो वेरावलनगरे आगत्य रखजीआख्यश्राद्धं दीक्षयित्वा मुनि रविविजयेति नाम दत्तम् । ततः पोरबन्दर-जामनगरादिषु विहृत्य रैवताचलतीर्थयात्रा, जूनागढनगरे चतुर्मासाऽवस्थानं, सूरिवरोपदेशेन च रैवताचलतीर्थोद्धारप्रारम्भश्च । ततो विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा राजनगरे आगमनम् । तत्रोद्यापनमहोत्सवो रायचन्द्रश्राद्धस्य च दीक्षादानपूर्वकं मुनिगुण-विजयेति नामविधापनम् । केशवश्राद्धं दीक्षयित्वा मुनिकमलविजयेति नाम दत्तम् । वर्षाकालानन्तरं विहृत्य राधनपुरे गमनम्, उद्यापनमहोत्सवः । ततः पत्तनपुरे गमनम् । तत्र पन्ज्यासदयाविजयस्योपाध्यायपदवीप्रदानं, मुनिशान्तिविजयस्य च पन्ज्यासपदवीप्रदानम् । ततो जूनागढनगरे गमनम् । रैवताचलतीर्थे ध्वजदण्डमहोत्सवः, जगजीवनश्राद्धस्य च दीक्षा | ततो जेतपुरगोण्डल-राजकोट-मोरबीप्रभृतिषु विहृत्य वांकानेरनगरे गमनम्,

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 502