Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 6
________________ प्रस्तावना काव्यं चैतदमूल्यमप्यनुपमं शब्दार्थरत्नाकर, श्रीवीरस्तुतिनामतोऽतिप्रथितं पुच्छिस्सुणस्याऽपि च । श्रीमत्सूत्रकृतासूत्रकरसाध्यायस्थसारात्मकं, यनित्यं प्रपठन्ति श्रावकगणाः साधूत्तमाः सादरम् ॥ कण्ठेनैव मुमुक्षवश्च पठनं कुर्वन्ति यस्यानिशं, एवं जैनसमाजकेऽपि निरता खाध्यायमस्य प्रियम् । पाठं चास्य महत्प्रियाप्रियतरं कुर्वन्ति प्रेमान्विता, जातं संस्करणं पवित्रजननं यस्याडप्यनेक मुहुः ।। यत्राऽनन्तदयाकरस्य निखिलं सामर्थ्यसवर्णनं, तम्बाल्पजमनुष्यजस्य नितरां शतश्च वाद्यं भवेत् । आचार्येण सुधर्मणा विरचितं यद्वै कृते योगिनां, योग्यं प्रोक्तमिदं विचार्य सुधियां मोदप्रमोदार्थिनाम् ॥ काव्येऽस्मिन्पुनरुक्तिरस्ति मुनिभिर्नोद्भावनीया क्वचिदृष्ट्याऽध्येतृगणस्यपाठकरणाच्छब्दार्थसौरवात् । श्रीमद्देवगणस्य वाक्यतुलना तादात्म्यदृष्ट्यात्मकात्सत्यासत्यविचारचारुनयनात्सम्पूर्णतत्वं महत् ।। सर्वाङ्गस्य रहस्यवोधजनने स्पष्टं भवेद्वोधनं, श्रीमद्धर्ममयस्य श्रीगणधराचार्यस्य कश्चाशयः। प्रत्येकार्थगतं कियत्कतिविधं भिन्नं तथा प्रस्फुटं, सर्व काव्यगतं समस्तविषयो विज्ञानरूपात्मकम् ॥ आचार्येण सुधर्मणा रसयुते काव्येऽत्र शिष्याय च, स्वान्तःस्थाय च जम्बुदेवमुनये यद्दर्शितं प्रेमतः । ज्ञानं शासननायकत्वमखिलं तीर्थकरत्वं तथा, अन्त्यं श्रेष्ठतमत्वमेव जगतामुद्धारकत्वं पुनः॥ श्रीयोगीन्द्रशिखामणेभंगवतो वीरस्य ज्ञान तथा, चारित्रं खल दर्शनं च बहुधा खाध्यायनानं मुहुः । सुस्पष्टं च निदर्शितं प्रविततं केन प्रकारेण च, तद्वत्तद्गुणसाम्यमेवमखिलब्रह्माण्डमाण्डोदरे ॥ खाध्यायं प्रतिप्रेमिणां च महता सम्भावुकानों पुरः, श्रीमछ्रीगणदेवनायकवराणा सुन्दरं चोत्तमम् । सनित्यं हितकारकाशययुतं तेनैव साकं तथा, अध्यात्म्याख्यरसान्वितागतमहाचार्यामराणामलम् ॥ एवं कोविदकाव्यकौशलयुजा समृह्य सर्वाशयं, टीकायां सुसमन्वितं प्रविततं कृत्वाऽत्र सन्दर्शितम् । जैनानां च नृणा तदन्यविदुषां स्थानं प्रदत्तं पुनः, शास्त्राणा निखिलं समन्वयमदोऽमेदेन शश्वत्कृतम् ॥ अयं निर्विवादः स्वयं सिद्धरूपः, समस्तस्य काव्यस्य मूलं शिखेति । द्वयं सितमध्यात्मतत्वाम्भसा च, कुतो श्राजते गाणपत्यापदेन ॥ महा सुप्रभावस्य तेजोमयस्य, सुधर्माख्यदेवस्य चेकतिब्ध । नरो जीवने खस्य चात्मोपरि ष्टात्प्रभावस्य संस्थापनार्थ प्रयासाद् तथा:ध्यात्मतत्वोत्तमं पाठमेवं, सदा सम्प्रयष्टुं तथाऽभ्यासकार्थम् । मुदा तस्य तत्वार्थ

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 445