Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho Author(s): Punyavijay Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_ View full book textPage 6
________________ ૩૦૬ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણમહોત્સવ ગ્રન્થ अनंत प्रागल्भ्यः [स] जयति बली वीरधवलः सशैलां सांभोधिं भुवमनिशमुद्धर्तुमनसः । मन्त्र[९][प्रष्ठौ ] कमठपति-कोला [चिप ]कलामदभ्रां बिभ्राण! मुदमुदयिनीं यस्य तनुतः ॥ ८ ॥ . नंदतु यावदिंदु-तपनौ सत्कर्मनिष्णाततां पुष्णातु प्रयतो जगन्निजगुणैः प्रीणातु [१०] [लोकं ] पृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां स्वामिन्य ...... विवासनां (१) च तनुतां श्रीवस्तुपालश्चिरं ॥ ९ ॥ दुःस्थत्वेन कदर्थ्यमानमखिलं भूर्लोकमा लोक [११]यनाविर्भूतकृपारसेन सहसा व्यापारितश्चेतसा । पातालाद्वलिरागतः स्वयमयं श्रीवस्तुपालच्छला त्तेजः पालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥ १० ॥ तेन भ्रातृयु [१२] गेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूप निपान काननसरः प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्यापि न बुध्यते यदि १ [१३] रं तद्वेदिनी मेदिनी ॥ ११ ॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः सिंधूनामिदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीव[१४] स्तुपालस्य तां धर्मस्थानपरंपरांगणयितुं शंके स एव क्षमः ॥ १२ ॥ यावद्दवदुना वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ।। [१५] १३ ॥ श्रीविक्रमसंवत् १२८८ वर्षे पौष शुदि १५ शुक्रे प्रशस्तिनिष्पन्ना || एतामलिखत् वाजडतनुजन्मा ध्रुवकजयतासंहाख्यः । उदकिरदपि बकुलस्वामिसुतः पुरुषोत्तमो विमलां ॥ Jain Education International * शिलालेखाङ्क - २ [१] ॥ ६० ॥ ॐ नमः श्रीसर्व्वशाय ॥ देवः स वः शतमखप्रमुखामरौघकृतप्रथः प्रथमतीर्थपतिः पुनातु । धर्मक्रमोsपि कि केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥ १ ॥ श्रीविक्रमसंवत् १२८८ [२] वर्षे पौष सुदि १५ शुक्रे श्रीमदणहिलपुरवास्तन्यप्राग्वाटवंशालंकरण ठ० श्रीचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीमाशाराजनन्दनेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन ठ० श्रीणि [३] ग महं० श्रीमालदेवयोरनुजेन महं० श्रीसेजःपालाग्रजन्मना चौलुक्यकुलनभस्तलप्रकाशनैकमार्त्तण्डमहाराजाधिराजश्रीभुवनप्रसाद देवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वै For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28