Book Title: Vastupal Charitam Author(s): Jinharshsuri Publisher: Doshi Shantilal Kalidas View full book textPage 5
________________ 83-84388888 - 8488888888888888% असीमं तयोरौदार्यं मादृशैर्वर्णयितुं न पार्यते । ताभ्यां व्ययितस्य धनस्य गणनाऽपि नास्ति । कवीनां काव्यानि श्रुत्वा प्रीतिं बिभ्राणाभ्यामाभ्यां बहु द्रव्यदानेन लक्ष्मीवन्तः कृतास्ते । मन्त्रित्वे नियुक्तावपि धर्मकार्यं विशेषतश्राकाम् । अनेकेषु तीर्थग्रामनगरेषु जिनचैत्यानि, जीर्णोद्धारान् पौषधशाला, ज्ञानभाण्डागाराणि, प्रपाशालाः सत्रशालाच निरमीमपताम्, जैनबन्धूंश्चोदधाम् । मुनिराजेभ्योऽन्नवस्त्राणि बहुशोऽदाताम् । तीर्थयात्रा अकाम् । उद्यापनान्यारप्साताम् । तपांस्यताप्ताम् । ज्ञानाभ्यासेन विद्वत्तामप्यलप्सातांश्च । नृपप्रीत्यर्थे जैनेन सताऽपि मन्त्रिणा अन्यधर्मस्थानान्यपि कारितानि । दिल्हिनगरपादशाहमात्रा साकं मक्कायात्रार्थं गतेन तत्राऽपि आरसीतोरणं बद्धम् । अहो ! अस्य निष्पक्षपातित्वम् । अस्य समग्रस्यापि चरित्रस्य रहस्यं ज्ञातुं किञ्चित्प्रतिप्रस्तावसारभूतं प्रकाश्यते । अस्याष्टौ प्रस्तावास्सन्ति तत्रः- प्रथम प्रस्तावे – अश्वराजपत्न्याः कुमारदेव्याः कुक्षेः मल्लदेववस्तुपालतेजःपालानां जन्म । वस्तुपालतेजः पालयोः पाणिग्रहणम् । नरचन्द्रसूरि देशनानुसारेण यात्रातः पश्चाद् वलयित्वा धवलकपुरे गमनम् । तत्र राजगुरुणा सोमेश्वरेण साकं मैत्री । कान्यकुब्जनृपभुवडपुत्र्या वीरधवलमात्रा मृत्वा व्यन्तरीभूतया गुर्जरभूमेरधिष्ठायिकया महणल्लया दत्तस्वमानुसारेण पितृपुत्रयोरकमध्येन सोमेश्वरानुमोदनेन च मन्त्रित्वार्थमामन्त्रितयोस्तयोस्तत्पदस्वीकारव (पत्र. १ - ९ ) द्वितीयप्रस्तावे —–— उपाश्रये देवप्रभसूरिकृतो द्रव्यभावोपकारोपदेशस्तदुपरि भरतराजदृष्टान्तः । मन्त्रिकृतः परोपकारतत्परतोपदेशस्वीकारः । राज्यकार्ये प्रकटिता निपुणता । राज्ञः प्रापितः प्रभूतद्रव्यसञ्चयः । वीरधवलमादाय सौराष्ट्रगमनम् । तत्र वनस्थलीस्थौ राजश्यालौ साङ्गणचामुंडी युद्धेन वशीकृत्य चामुंडपुत्राय राज्यार्पणम् । गिरिनारतीर्थं प्रणम्य पश्चाद्धबलक्कं प्रत्यागमनं च । 88888888888888888888888884Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 286