Book Title: Vastupal Charitam Author(s): Jinharshsuri Publisher: Doshi Shantilal Kalidas View full book textPage 4
________________ प्रस्तावना श्रीवस्तुपाल चरितम् । ॥प्रस्तावना॥ ॥२॥ ***898488* श्रीजिनहर्षगणिना चित्रकूटे रचितमिदं पद्यबद्धं वस्तुपालचरितं रसिकतमं वरिवर्त्ति । तत्सदृशमन्यदस्मिन्समये क्वचिदेव प्राप्येत । गुर्जरेषु बहव एतादृशा जैनमन्त्रिण आसन् , ये केवलं मन्त्रिण एव न, किन्तु महान्तो योद्धारो वदान्याश्च, तेषु चरितस्यास्य नायको वस्तुपाल-तेजःपाल- | | नामानौ अग्रगण्यावभूताम् , तयोश्च वस्तुपालः । एनयोश्च पत्नीषु तेजःपालस्यानुपमादेवी बुद्धिचातुर्येण सर्वा अत्यवर्तिष्ट समये समये मन्त्रिणोरपि | मार्ग प्रादर्शत् । __अस्मिंश्चरित्रे गुरूणां वस्तुपालं प्रत्युपदेशोऽनेकश आयाति । तस्मिंश्च प्रतिसमयं भिन्नभिन्नविषयाणामुपर्युपदिष्टम् । दृष्टान्ता अपि दत्ताः । तेषु | द्रव्योपकारलाभे भरतराजकथा, पुष्पपूजायां सुन्दरश्रेष्ठिपुत्रकथा, सम्यक्त्वगुणस्योपरि नरधर्मनृपकथा, मुनिदाने टीलाश्रावकोक्ता सागरकथा चातीव प्रशस्याः सन्ति। प्रारम्भेऽत्र वीररसस्य प्राधान्यम् । तस्मिन्वस्तुपालतेजःपालाभ्यां स्वकीयपराक्रमेण वीरधवलराज्यं व्यस्तारि इत्यादि वृत्तान्तो दर्शितः। यद्यपि । बहूनि युद्धान्यजायन्त तथापि तत्र मुख्यानि पञ्चैव । चामुण्डेन, भद्रेश्वरराजभीमसिंहेन, गोधकराजघुघुलेन, स्तम्भनपुरवास्तव्य-सदीकश्रेष्टिपरममित्रवदूयनगरस्वामिशंखराजेन, योगिनीपुरपादशाहमोजदीनेन च साकमिति । ** ॥२॥ ****Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 286