Book Title: Vastupal Charitam Author(s): Jinharshsuri Publisher: Doshi Shantilal Kalidas View full book textPage 8
________________ श्रीवस्तुपाल चरितम् । ॥४॥ सप्तम प्रस्तावे—योगिनीपुरपादशाहचरागमनत उत्पन्नचिन्सस्य वीरधवलस्य मन्त्रिकृतमाश्वासनम्। सेनामादाय वस्तुपालस्य पादशाहसम्मुखगमनम् । पत्तनप्राप्त्यनन्तरं महणल्लादत्तस्वप्नसूचितयुक्त्यनुसारेणाने प्रयाणं कृत्वाऽर्बुदाचलसन्निधौ यवनैः साकं मन्त्रिणो युद्धम् । तत्र यवनानां पराजयः । पश्चान्मन्त्रिणो धवलक्कं प्रत्यागमनम् । माणिक्यसूरिसम्बन्धः । नागपुरवास्तव्यपुण्यशाहस्य शत्रुञ्जययात्रार्थ सकसहितस्य प्रयाणम्। मार्गे तेजःपालाग्रहेण धवलकपुर आगमनम् । मन्त्रिकृता सञ्चभक्तिः । मन्त्रिणोऽपि सङ्घन सह गमनम् । पुण्यसिंहसकाशे कृता मम्माणीपाषाणमार्गणा ।। पश्चात्स्वस्वनगरगमनम् । तेजःपालस्य यात्रार्थ भृगुकच्छादिषु गमनम् । ____ मोजदीनपादशाहमातुर्यात्रार्थ मक्कानगरगमनम् । मार्गे मन्त्रिणा गुप्तरीत्या कारितं तस्य लुण्टनम् । मन्त्रिणः सकाशे पादशाहमातुः प्रार्थना।। मन्त्रिणा कृतस्तस्याः सत्कारः। लुण्टितधनस्य प्रत्यर्पणम् । तया साकं च मक्कागमनम् । तत्र मन्त्रिणा बद्धमारसनीयप्रस्तरतोरणम् । तस्या आग्रहेण मन्त्रिणो योगिनीपुरगमनम् । तत्र पादशाहकृतो भव्यो मन्त्रिसत्कारः। मम्माणीप्रस्तरार्पणं च । मार्ग आच्छता मन्त्रिणा कृतः कपिलकोदुनृपजयः । श्रुतनागेन्द्राचार्यजगच्चन्द्रसूरिप्रशंसस्य मन्त्रिणो वन्दनाथै स्तम्भनपुरगमनम् , वृद्धगच्छस्य मन्त्रिकृतं तपोगच्छनामधेयम् । पञ्चमीतपः प्रान्ते मन्त्रिणा कृतमुद्यापनम् । उदयप्रभसूर्यादीनामाचार्यपददानमहोत्सवश्च [पत्र. १०५-११६] । अष्टमप्रस्तावे-नागेन्द्रगुरूणामधंदाचलमाहात्म्यान्तर्गतविमलमन्त्रिकृततीर्थोद्धारवार्ताऽनन्तरं श्रीनेमिनाथचैत्यनिर्मापणकथनं श्रुत्वा मन्त्रिकृतस्तत्कार्यस्वीकारः । तेजःपालेन कृतमनुमोदनम् । चन्द्रावतीनरेशेन सह तेजःपालस्यार्बुदाचलरोहणम् । चैत्यभूमेनिर्णयः । आरासणे आरासनिष्कास- | नप्रबन्धः, चैत्यस्य खातमुहूर्तम् । शोभनादिपञ्चशतशिल्पिनां नियुक्तिः । पश्चाद्धवलक्कपुरमागत्य वस्तुपालेन संगमः । मन्त्रिणा निकषोपलस्य कारितं * नेमिनाथबिम्बम् । तदादाय तेजःपालस्य पुनर्बुदे गमनम् । तत्र चैत्यकार्ये जातां शिथिलतां दृष्ट्वा नियोगिनः पृच्छा । तच्यालेन दत्तो मृषोत्तरः,Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 286