Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
प्रस्तावना
श्रीवस्तुपाल चरितम् ।
॥५॥
तेजःपालस्य गृह आगमनम् । राज्ञा कृतं सन्मानम् । शंखेश्वर प्रति यात्रार्थ गच्छतस्तस्य मरणम् । वर्धमानसुरीणां शंखेश्वरयात्राभिग्रहः । मार्गे तेषां स्वर्गवासः, शंखेश्वराधिष्ठायकप्रदप्राप्तिश्च । तदधिष्ठायकपृष्टेन सीमन्धरस्वामिना वस्तुपालादीनामुक्ता गतिः । नागपुरस्थसुभटशाहस्य शंखेश्वरयात्रार्थ प्रस्थितस्य मार्गे लुण्टनम् । अधिष्ठायकस्य प्रकटीभवनम् । सर्ववस्तूनां पुनः प्राप्तिश्च । वस्तुपालतेजःपालकृतकार्याणां संख्या । कर्तुश्चरित्र| रचनाकथनम् , तस्य प्रशस्तिश्चेति । (पत्र. ११६-१३५)
अस्या ग्रन्थमालाया निर्वाहहेतोर्मरुस्थलान्तर्गतदयालपुराग्रामवास्तव्यानां श्रेष्ठिनां द्रव्यसाहाय्येन ग्रन्थमालायाः पञ्चमपुस्तकरूपेणैतत्पुस्तक| प्रकाशनं समभूत् । यद्यपीदं चरितं पुरा जामनगरवास्तव्य पं. हीरालालमहोदयेन मुद्रितं, तथापि तद्दुरापमशुद्धिसम्भिन्नं च, एतदर्थमिदं ( ) | चिह्नान्तर्गत प्रत्यन्तरभिन्नपाठनिक्षेपपूर्वकमस्माभिः सम्पादितम् । ग्रन्थस्यास्य संशोधनकार्य शान्ततपोमूर्त्तिवयोवृद्धाचार्यदेव-विजयसिद्धिसूरीश्वराणां | | साहाय्यतो विद्याशालाज्ञानभाण्डागारादतिशुद्धप्रतिलाभेन सरलं समजनीति तेषामुपकारोऽस्माकमुपरि चिरस्मरणीयः । संशोधनकार्ये चुंवाल डांगरवा
वास्तव्य-पं. हरिशङ्कर अम्बाराम शास्त्रिमहोदयैरस्माकं बहु साहाय्य दत्तं तेन तेऽप्यत्र नो विस्मरणीयाः । यद्यपि दत्तचित्तर्बहु शोधितं शुद्धिपत्रमप्यग्रे | निक्षिप्त तथापि दृष्टिदोषाद्यन्त्रदोषाच्च जनितत्रुटयर्थ क्षम्यतां साधुभिरेष जन इति प्रार्थयते ।
| संवत् १९९७ श्रावण पूर्णिमा । ) वीरविजयोपाश्रयः।
अमदावाद । )
भवदीयः पन्यासः कीर्तिमुनिः।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 286