Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 16
________________ श्रीवस्तुपाल ॐ सुरगणस्थानैश्च दानैः प्रपायात्राभिर्व्ययितानि शुद्धयशसा पुण्यार्थिना मन्त्रिणा ||८|| प्राचां पुण्यवतां कुलेऽतिविमले जातः प्रभावाचरितम् । द्भुतः, श्रीजैनेन्द्र मतप्रभावकतया यो विश्वतो विश्रुतः । येनौदार्यवता कृताः कृतिजनाः श्रीदोपमाः सम्पदा, स श्रीमान् सचिवेश्वरो विजयतां श्रीवस्तुपालश्चिरम् ॥ ९ ॥ सोऽयं मत्री गुरुमतितरामुद्धरन् धर्मभारं, श्लाघाभूमिं व्रजति न कथं वस्तुपालः सहेलम् । | तेजःपालः स्वकुलधवलः सर्वकर्माप्त (कर्मीण) बुद्धिर्द्वतीयीकः कलयतितरां यस्य धौरेयकत्वम् ||१०|| अतः श्रीवस्तुपालस्य, सत्पुण्याम्बुमहोदधेः । प्रबन्धः श्लोकबन्धेन यथाबोधं विधीयते ॥ ११॥ तथाहि - अत्रैव भरतक्षेत्रे, क्षेत्रे सत्कृत्यशाखिनाम् । दिव्यानन्तसुखास्वाद (ध्यायि ) शस्यसम्पत्समन्विते ||१२|| ॥१॥ *%$838% 2883%8€388888888888888 अजर्जरश्रियो जन्मवसतिर्गुर्जराभिधः । अस्ति श्रीपतिसंशोभी, देशः खर्गनिवेशवत् ॥ १३॥ युग्मम् ॥ यत्र क्षेत्रोर्वरा सर्वा, चेतोवृत्तिर्महीयसाम् । दृश्यते सरसा नित्यं, बहुधान्योपकारिणी ||१४|| प्रतिग्रामं जिनेन्द्राणां भवनानि वनानि च । सुमनोभिर्मनोज्ञानि, श्रयन्ते नन्दनश्रियम् ||१५|| तत्रास्ति स्वस्तिकप्रख्यं भुवोऽभिनववैभवम् । अणहिल्लमिति ख्यातं, पत्तनं भुवनाद्भुतम् ।। १६ ।। अदृष्टपूर्वमाजन्म, द्वयं यत्र निवासिनाम् । परेषु प्रार्थनादैन्यं, प्रार्थितानां च खण्डनम् ॥१७॥ यत्र लोका विवेकेन, विनयेन नयेन च । सदानेन धनेनापि विश्रुता विश्वमण्डनम् ॥ १८ ॥ रसालङ्करणे तस्मिन्नालवालानुकारिणि । प्रांशुः प्राग्वाटवंशोऽभूत्, पुरे गुर्जरभूभुजाम् ||१९|| त्वचिसाराः परे वंशाः सदा पत्राणि विभ्रति । क्रियासारस्तु वंशोऽयं धत्ते पात्र परम्पराम् ॥ २०॥ नररत्नैर्यदुत्पन्नैः, | सद्भुताद्भुतकान्तिभिः । विभूषिता विशेषेण, जगतीव सरस्वती ॥ २१ ॥ मत्रीशचण्डपस्तस्मिन् मण्डपः कीर्तिवीरुधः । अभूचौलुक्यभूपालराज्यभारधुरन्धरः ||२२|| चाणाक्यादिव चातुर्य, वाचं वाचस्पतेरिव । समुद्रादिव गाम्भीर्य, यः शुभैकग्रहोऽग्रहीत् ॥२३॥ 3% %88% %88% 88% 8888888888888+ प्रथमः | प्रस्तावः । ॥१॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 286