________________
श्रीवस्तुपाल ॐ सुरगणस्थानैश्च दानैः प्रपायात्राभिर्व्ययितानि शुद्धयशसा पुण्यार्थिना मन्त्रिणा ||८|| प्राचां पुण्यवतां कुलेऽतिविमले जातः प्रभावाचरितम् । द्भुतः, श्रीजैनेन्द्र मतप्रभावकतया यो विश्वतो विश्रुतः । येनौदार्यवता कृताः कृतिजनाः श्रीदोपमाः सम्पदा, स श्रीमान् सचिवेश्वरो विजयतां श्रीवस्तुपालश्चिरम् ॥ ९ ॥ सोऽयं मत्री गुरुमतितरामुद्धरन् धर्मभारं, श्लाघाभूमिं व्रजति न कथं वस्तुपालः सहेलम् । | तेजःपालः स्वकुलधवलः सर्वकर्माप्त (कर्मीण) बुद्धिर्द्वतीयीकः कलयतितरां यस्य धौरेयकत्वम् ||१०|| अतः श्रीवस्तुपालस्य, सत्पुण्याम्बुमहोदधेः । प्रबन्धः श्लोकबन्धेन यथाबोधं विधीयते ॥ ११॥ तथाहि - अत्रैव भरतक्षेत्रे, क्षेत्रे सत्कृत्यशाखिनाम् । दिव्यानन्तसुखास्वाद (ध्यायि ) शस्यसम्पत्समन्विते ||१२||
॥१॥
*%$838% 2883%8€388888888888888
अजर्जरश्रियो जन्मवसतिर्गुर्जराभिधः । अस्ति श्रीपतिसंशोभी, देशः खर्गनिवेशवत् ॥ १३॥ युग्मम् ॥ यत्र क्षेत्रोर्वरा सर्वा, चेतोवृत्तिर्महीयसाम् । दृश्यते सरसा नित्यं, बहुधान्योपकारिणी ||१४|| प्रतिग्रामं जिनेन्द्राणां भवनानि वनानि च । सुमनोभिर्मनोज्ञानि, श्रयन्ते नन्दनश्रियम् ||१५|| तत्रास्ति स्वस्तिकप्रख्यं भुवोऽभिनववैभवम् । अणहिल्लमिति ख्यातं, पत्तनं भुवनाद्भुतम् ।। १६ ।। अदृष्टपूर्वमाजन्म, द्वयं यत्र निवासिनाम् । परेषु प्रार्थनादैन्यं, प्रार्थितानां च खण्डनम् ॥१७॥ यत्र लोका विवेकेन, विनयेन नयेन च । सदानेन धनेनापि विश्रुता विश्वमण्डनम् ॥ १८ ॥ रसालङ्करणे तस्मिन्नालवालानुकारिणि । प्रांशुः प्राग्वाटवंशोऽभूत्, पुरे गुर्जरभूभुजाम् ||१९|| त्वचिसाराः परे वंशाः सदा पत्राणि विभ्रति । क्रियासारस्तु वंशोऽयं धत्ते पात्र परम्पराम् ॥ २०॥ नररत्नैर्यदुत्पन्नैः, | सद्भुताद्भुतकान्तिभिः । विभूषिता विशेषेण, जगतीव सरस्वती ॥ २१ ॥ मत्रीशचण्डपस्तस्मिन् मण्डपः कीर्तिवीरुधः । अभूचौलुक्यभूपालराज्यभारधुरन्धरः ||२२|| चाणाक्यादिव चातुर्य, वाचं वाचस्पतेरिव । समुद्रादिव गाम्भीर्य, यः शुभैकग्रहोऽग्रहीत् ॥२३॥
3% %88% %88% 88% 8888888888888+
प्रथमः
| प्रस्तावः ।
॥१॥