________________
*7832843% *8384883% %83% *%88%
॥ श्रीजिनाय नमः ॥
श्रीजिनहर्षगणीप्रणीतम् ।
श्रीवस्तुपालचरितम् ।
प्रकाशाय,
श्रीमानर्हन् शिवः स्वामी, नाभिभूः पुरुषोत्तमः । पुष्णातु भक्तिनिष्णानां श्रियं सर्वातिशायिनीम् ॥ १॥ सार्वाः सर्वेऽजित - स्वामिप्रमुखाः सुखसन्ततिम् । प्रथयन्तु पुमर्थस्य, चतुर्थस्य प्रदेशिनः ॥ २ ॥ खगवीभिस्तमोव्यूहं व्यपोहत्यर्यमेव यः । सम्यक्तत्व - तस्मै श्रीगुरवे नमः ॥ ३ ॥ श्रीसर्वज्ञमुखाम्भोजराजहंसी सितद्युतिः । जीयात् सरस्वती देवी, भवता पसरखती ||४|| सम्प्रतिप्रतिमाः ख्याताः, प्रभावकतया क्षितौ । भूयांसः श्रावका आसन्, श्रीवीरजिनशासने ||५|| लक्ष्मीसरखतीली लानानासत्पुण्यकर्मभिः । कोsपि श्रीवस्तुपालस्य, न परं सदृशोऽभवत् || ६ || यतः - अन्वयेन विनयेन विद्यया, विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न | पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥७॥
त्रिंशत्कोटिशतानि सप्ततिरथो कोट्यस्त्रिभिः साधिका - लक्षाः सप्त शतानि विंशतिरहो द्रव्यस्य जैनालयैः । निःशेषाद्भुतमन्दिरैः
१ सर्वज्ञाः
*83%883888888888838848378
ALL