________________
चण्डप्रसादनामासीदसीममहिमोदधिः । तदङ्गजो जगत्ख्यातो, नृपव्यापारसम्पदा ॥२४॥ कदाचिदपि न त्यक्तः, पाणिपद्मगृहीतया।
गृहिण्येव वदान्योऽयं, राजव्यापारमुद्रया ॥२५।। सोमः समुद्रतस्तस्मात्प्रादुरासीन्महोदयः। सवित्री जातमात्रेण, येन द्यौरिख दिद्युते Rel२६॥ अपूर्वः कोऽपि सोमोऽयं, कलङ्कविकलोदयः। पद्माकरेषु सर्वत्र, यः प्रकाशं समार्पयत् ॥२७॥
निदधे गुणरत्नानां, यत्र कोशः स्वयम्भुवा । अतः श्रीसिद्धराजोऽपि, रत्नकोशं न्यवीविशत् ॥२८॥ तस्य पुत्रः पवित्रश्रीमंत्री सुत्रामविक्रमः । अश्वराजोऽभवनशासनाम्भोजभानुमान् ॥२९॥ आवालकालादपि यो विशुद्धसम्यक्त्वमू लेन जगद्धितेन । जिनेन्द्रधर्मेण समं बभार, चौलुक्यराज्यस्य धुरन्धरत्वम् ।।३०।। वंशोन्नतिमता येन, सदालिस्थितिशालिना । नित्यं दानाहस्तेन, हस्तिराजोऽप्यजीयत ॥३१॥ इतश्चासीद्गुणश्रेणिप्रीणिताखिलसज्जनः । श्रीचौलुक्यचमूखामी, प्राग्वाटान्वयमण्डनम् ॥३२॥ खण्डितानेकभूपालगर्वः शर्व इवौजसा । आभूविभूकृताशेषमार्गणस्त्यागलीलया ॥३३॥ युग्मम् ।। प्राग्वाटान्वयभूस्तथाजनि पुरा सामन्तसिंहः पुमांस्तद्भः शान्तिरिति प्रशान्तचरितोऽस्माद्ब्रह्मनागः सुतः । तत्पुत्रोऽभवदामदत्त इति तद्भूर्नागडोऽभूत्ततो, दण्डेशः समभृत्प्रभूताधिषणासम्भृतिराभूरिति ॥३४॥ श्रीआभूमत्रिणो भार्या, लक्ष्मीलक्ष्मीरिवाभवत् । सृजन्ती श्रीजिने भक्ति, निर्णिक्तां निजशक्तितः ॥३५॥ यस्याः सुपात्रदानेन, पत्युर्मन्दिरमिन्दिरा। वशीकृतेव नात्याक्षीत्कदाचिद्गुणशालिनः॥३६॥ विश्वविश्रुतलावण्यविनया तनया तयोः । कुमारदेवी नाम्नाभृभूमिभूः शीललीलया ॥३७॥ याचनेन जिनेन्द्राणां, मुनीनां वन्दनेन च । सदा सत्पात्रदानेन, गङ्गेव विमलाजनि॥३८॥ अथ सूरिमहामन्त्रजापमाहात्म्यतेजसा । अतीतानागताशेषवस्तुविज्ञानशालिनः ॥३९॥
दधाना धुर्यतां वर्यचातुर्वैद्यविदां भुवि । सूरयो हरिभद्राख्या, अजिह्मब्रह्मभूमयः ॥४०॥ तादृग्प्रभावकाभावान्निष्प्रभं मतमा.