________________
चरितम् ।
| प्रथमः प्रस्तावः।
श्रीवस्तुपाल
हतम् । दृष्टा कालानुभावेन, दुर्दिनेनेव वारिजम् ॥४१॥ ध्यानधौतधियोऽन्येयुः, स्थिताः श्रीमति पत्तने । स्मरणावसरे रात्री, चिन्तामेवं दधुर्हदि ।।४२॥ चतुर्भिः कलापकम् ।। पुण्यकृत्यैः कृतज्ञानामग्रणीर्जिनशासने । आसीत्प्रभावकः प्रौढः, सम्प्रतिर्नृपतिर्यथा
॥४३॥ कुमारपालभूपालः, कृपालुः सर्वजन्तुषु । तखालोकसहस्रांशुर्यथासीत्परमार्हतः॥४४॥ यथाच मत्रिणः सर्वे, शासनोद्योत॥२॥ भानवः। आसन् प्रभावकाहा(प्रष्टा), वाग्भट्टाम्रभटादयः॥४५।। अतःपरं तथा कोऽत्र, भविता भारता(भरता)वनौ । मते वीरजिने
न्द्रस्य, धर्माधारधुरन्धरः ॥४६॥ ततस्तेषां शुभध्यानाकृष्टा तुष्टा च तत्क्षणात् । साक्षादिति समाचख्यौ, कापि शासनदेवता ॥४७॥ अस्त्यत्रैव पवित्रण, चरित्रेण सतां मतः । आभूविभृतिभिः ख्यातो, दण्डेशोऽखण्डविक्रमः ॥४८॥ समस्ति तनया तस्य, प्रशस्यविन
यान्विता । नाम्ना कुमारदेवीति, देवीव भुवमागता ॥४९॥ सतीमतल्लिका शीललीलया ललितोदया। पद्मिनी पद्मसौरभ्यनिभृताङ्गी bel मृगीक्षणा ॥५०॥ पिकीव मधुरालापा, राजहंसीव सद्गतिः । रोहिणीव सदाचारा, कमलेव(सतीव) मनोहरा ॥५१॥ त्रिभिविशेषकम् ।।
पुत्ररूपेण तत्कुक्षौ, पुष्पदन्तौ महायुती । सार्वधर्मप्रकाशायावतारं प्राप्स्यतो ध्रुवम् ॥५२॥ क्रमेण वर्धमानौ तौ, वर्धमानजिनेशितुः । सम्प्रतिप्रतिमौ प्रौढिं, शासनं नेष्यतः क्षितौ ॥५३॥ प्रातः श्रीअश्वराजस्य, मत्रिराजस्य सा पुनः । दर्शनीया मदादेशप्रकाशनपुरस्सरम् ॥५४॥ इत्युदीर्य क्षणादेव, तिरोऽभूद्देवता पुनः । तेऽपि ध्यानं परित्यज्य, धर्मकर्माण्यसूत्रयन् ॥५५॥ अथ प्रातः समायाते,
श्रोतुं सद्धर्मदेशनाम् । विलोक्य योषितां वर्ग, गुरवस्तां तथाविधाम् ।।५६।। तस्या निस्सीमसौभाग्यभाग्यशीलकलोदयम् । निमित्तवे * दिनो ज्ञाखा, विस्मिताः सूरयोऽधिकम् ॥५७॥ स्वरूपं देवतादिष्टं, सत्प्रतिष्टशिरोमणेः । जगुः श्रीअश्वराजस्य, तद्गुणाकृष्टचेतसः ||५८॥ त्रिभिर्विशेषकम् ॥ ततः सूरिवरादिष्टदेवतादेशतोऽभवत् । भार्या कुमारदेवीति, प्रथिता तस्य मत्रिणः॥५९॥ अनया प्रियया
॥२॥