________________
मन्त्री, श्रियेव पुरुषोत्तमः। लेभे सुमनसां मध्ये, ख्यातिं लोकातिशायिनीम् ॥६०॥ * मातुः पितुश्च पत्युश्च, कुलत्रयमियं सती । गुणैः पवित्रयामास, जाह्नवीव जगत्रयम् ॥६१॥ तामादाय स्फुरद्भाग्यभङ्गी वस्या*ङ्गिनीमिव । समं स्वपरिवारेण, खजनानुमतेस्ततः ॥६२॥ प्रसन्न क्रमाद्दत्ते, भूभा चुलुकोद्भुवा । अश्वराजो व्यधाद्वासं, पुरे | सुहालकाभिधे ॥६३॥ युग्मम् ॥ तत्रापि ववृधे कल्पलतयेव तया स्त्रिया । सर्वाङ्गसम्पदा मत्री, त्रिवर्गोदयमिश्रया ॥६४॥ अथाद्भुतेन | | शौचेन, श्लाघ्याः सुमनसामपि । प्रवाहा इव गङ्गायास्तया सूताः सुतात्रयः॥६५॥ मुख्यः श्रीमल्लदेवाख्यः, ख्यातः सङ्ख्यावतां धुरि । | पुंरत्नेनाभवद्येन, रत्नगर्भा वसुन्धरा ॥६६॥ इयती मल्लदेवस्य, कौस्तुभेन विभिन्नता । जिनो हृदि यदेतस्य, जिनस्य त्वपरः सदा॥ *॥६७॥ परः श्रीवस्तुपालोऽभूत, साक्षादिव परः पुमान् । बलिबन्धकलाशाली, सुमन श्रेणिपालकः ॥६॥
वस्तुत्वं वस्तुपालस्य, सैव वेत्ति सरस्वती । तदीयवदनाम्भोजे, या वसत्यनुवासरम् ॥६९॥ किमस्तु वस्तुपालस्य, मन्त्रीन्दोः । | साम्यमिन्दुना । यद्दत्ते वसुधामेष, सुधामेवापरः पुनः ॥७०।। षड्भिरेव गुणैर्येन, कापि कीर्तिपटीकृता । वसुन्धरा धराम्भोधिसहिता पिहिता यया ॥७१॥ तृतीयस्तेजःपालश्च, राज्यभारधुरोद्वहः । प्रजायाः किल सर्वस्या, मूर्तिमान् सुकृतोदयः ॥७२॥ तेजःपालस्य | विष्णोश्च, को वेत्ति चरिताद्रुतम् । स्थितं जगत्त्रयीसूत्रं, यदीयोदरकन्दरे ॥७३॥ अश्वराजसुता आसन् , भाग्यसौभाग्यसम्पदा । सप्त * सप्तावनीख्याता, जा(ना)हमांउपुरस्सराः॥७४॥ चक्रतुर्वस्तुपालश्च, तेजःपालश्च मत्रिणौ । वर्धमानौ क्रमाद्वृद्धिं, पक्षयोरुभयोरपि ||७५|| न्यायधर्मकलाविद्याभाग्यसौभाग्यतेजसाम् । प्रापतुश्च जगन्मध्ये, प्रियमेलकतीर्थताम् ।।७६॥ युग्मम् ॥
१ गुणा यथा-विद्यादानशौर्यबलबुद्रितपांसि ।