________________
श्रीवस्तुपाल चरितम् ।
प्रथमः प्रस्तावः।
॥३॥
भुवनाद्भुतसौन्दर्या, वस्तुपालस्य मत्रिणः । दयितासील्ललितादेवी, भुवि दैवी(देव)गवी नवा ॥७७|| अन्या सौख्यलता कल्पलतेवार्थितदायिनी । रम्भयैव परं लेमे, सख्यं या रूपसम्पदा ॥७८|| सर्वत्राप्रतिमप्रज्ञाऽनुपमा ऽनुपमा तथा । आसीत् सधर्मिणी धा, तेजःपालस्य मत्रिणः ॥७९॥ सम्यग्देवगुरूपास्तिराजहंस्या युतोऽनिशम् । उवास मानसे यस्याः सद्विवेकसितच्छदः ।।८०॥ सद्विचारगृहाचार-धर्माधारक्रियादिषु । तयोर्वेश्मन्यभून्मान्या, याध्यक्षेव सरस्वती ॥८॥ अर्हत्पूजादयादानतीर्थोद्धाराय॑पूजनैः । गृहस्थोचितसत्कृत्यैरश्वराजो वचो(रजो)ऽतिगैः ॥८॥स्वर्गाचार्यस्य साहाय्य, निजव्यापारकर्मसु । स्वर्ग स्वर्गाधिपाहूतः, कर्तुकाम इवागमत् ॥८३॥ युग्मम् । त्यक्त्वा तातवियोगार्तिपिशुनं तत्पुरं ततः। सुकृतश्रेणितननी(जननी), जननी जननीतिवित् ॥८४॥ वस्तुपालः समादाय, विदधे बन्धुभिः समम् । मण्डलीनगरे वासं, भूमिमण्डलमण्डने ॥८५॥ सर्वातिशायिसत्कृत्यैस्तौ तत्रापि स्फुरत्प्रभौ। प्रसिद्धिं * | परमां लोके, प्रापतुस्तापवर्जितौ ॥८६॥ मातापितुरपि प्रायो, गौरवेणातिरिच्यते । इतीव पूजयामास, वस्तुपालः स्वमातरम् ॥८७॥ यतः ___ माता प्रपूजिता येन, नित्यमत्यक्तभक्तिना | पुण्यराशेरमेयस्य, माता तन्निर्मितस्य कः ।।८८॥ धन्यैव सा जगति तज्जननी | प्रकृष्टा, दृष्टा यया प्रतिदिनं तनयस्य भक्तिः । श्लाघ्यः स सूनुरपि मातृपदे प्रणम्य, यः सर्वतीर्थफलमेकपदे प्रपेदे ॥८९॥ प्राग्कृतं रेणुकाबन्धं, स्मरन्ननुशयादिव । मातुर्विशेषतश्चक्रे, भक्तिं यः पुरुषोत्तमः॥९०॥ अनेक पुण्यकृत्यानि, कृत्वा कुमारदेव्यपि । के | स्वर्जगाम कमात्तस्य, भर्तुभक्तिं चिकीरिख ।।९१॥ अथ तत्र समाजग्मुस्तिग्मभासस्तपःश्रिया। गुरवो मातृपक्षीया नरचन्द्रमुनीश्वराः | ॥९२।। किञ्चिन्मातृवियोगातिविधुरीकृतचेतसोः । मत्रिणोरुभयोर्वन्दापनार्थ सकुटुम्बयोः ॥९३।। धर्मशालामुपागत्य, पञ्चाङ्गनति
१ कातिगैः । २ प्रमाता-मापनार ।
॥३॥