________________
पूर्वकम् । नेमतुस्तान्महामात्यौ, सत्कृत्य स्थितितत्परौ ॥९४॥
तेऽपि धर्माशिष दचा, सद्यः सौख्यावलीपुषम् । पप्रच्छुः पुण्यकार्येषु, योगक्षेमौ तयोः पुनः ॥९५॥ यथास्थितभवारण्यस्वरूपैकनिरूपिणीम् । गततापावभूतां तौ, श्रुत्वा तद्देशनां ततः ॥१६॥ अन्यदा मत्रिणोरग्रे, शुश्रूषान्वितचेतसोः। तैरेवं देशनाकारि, CE मनोहारिरसश्रवा ॥९७।। भवेषु स भवः श्लाध्यश्चिन्तामणिरिवाश्मसु । भक्तिर्यत्र जिनेन्द्रस्य, विधिपूर्व विधीयते ॥९८॥ दत्ते |
चित्तेप्सिता भक्तिः, सम्पदः श्रीमदर्हतां । दौर्गत्यं द्राग् तिरस्कृत्य, कल्पवल्लीव देहिनः ॥९९॥ यतः-जिनेन्द्रभक्तिरेकापि, विवेकेन
कृता सती । निवार्य दुर्गतीः सर्वा, दत्ते सौख्यं शिवावधि ॥१००॥ एषा पञ्चविधा पूर्वशास्त्रविद्भिरुदीरिता । कुसुमाद्यर्चनाभेदैर्दुःख* दौर्गत्यभेदिनी ॥१॥ यदुक्तं-पुष्पाद्यर्चा तदाज्ञा च, सद्व्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥२॥ तत्राष्ट
धाहतां पूजा, पुष्पगन्धादिवस्तुभिः । सुधिया तु विधातव्या, जगत्पूज्यत्वमिच्छता ॥३॥ शतपत्रादिभिः पुष्पैः, सद्यस्कैः सौरभोधुरैः। येनाचिंतो जगद्भर्ता, स भर्ता स्यान्नृपश्रियः ॥४॥
गन्धधुपादिभिस्त्वेवं, रचयन्नहतोर्चनां । भुते कोटीगुणं प्राणी, तत्तत्पूजानुगं फलम् ॥५॥ विधिशुद्धं जिनेन्द्रोक्तं, सम्यग्श्रद्धानपूर्वकम् । क्रियते यदनुष्ठानं, तदाज्ञाभक्तिरुच्यते ॥६।। क्षणमात्रमपि स्वान्ते, यस्यासौ कुरुते स्थितिं । अवश्यं निवृतेर्लाभो, He भावी तस्य शुभात्मनः ॥७॥ अनया रहितं सर्व, धर्मानुष्ठानपालनं । आममृत्कलशन्यस्ततोयतुल्यं विदुर्बुधाः ॥८॥ यस्य मौलौ
जिनस्याज्ञा, सततं पुष्पमाल्यति । शीर्षे शेषामिवाशेषं, तदाज्ञां भजते जगत् ॥९॥ देवद्रव्यं प्रयत्नेन, रक्षणीयं विपश्चिता । तद्रक्षणाद्भवेजन्तोनूनमासन्नसिद्धिता ॥१०॥ व्रती वा गृहमेधी वा, देवद्रव्यापहारकः । रौरवं नरकं याति, श्वपाक इव निन्दितः।।११।। यत: