________________
श्रीवस्तुपाल चरितम् ।
11811
888884888888888888882848
देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥ १२ ॥ देवखनाशजं पापं, सर्वांघेभ्योऽतिरिच्यते । यतितव्यमतो देवद्रव्यरक्षाविधौ सदा ||१३|| उत्सवान यो जिनाधीशशासने विश्वपावने । विधत्ते स भवत्येव, जगन्नेत्रमहोत्सवः ॥ १४ ॥ स एव श्लाध्यते प्राणी, भानुमानिव ऋद्धिमान् । जिनेन्द्रशासनं येन, दीप्यते विविधोत्सवैः || १५ || विधेया | विबुधैर्यात्रा, सत्रागारं शिव श्रियः । शत्रुञ्जयादितीर्थेषु, प्रथितेषु जगत्यपि ॥ १६ ॥ जन्तोः श्रीतीर्थयात्रायां भवेद्यः सुकृतोदयः । तस्य पारं परं वेत्ति, भगवानेव केवली ॥१७॥ यतः - सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्धासुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदा| प्तिर्गुणा हि यात्राप्रभवाः स्युरेते || १८ || इत्याकर्ण्य गुरोर्वाचः सचिवः शुचिभावभृत् । चिकीर्षुस्तीर्थयोर्यात्रां वन्दित्वेत्यवदद्रहः ॥ १९ ॥ साम्प्रतं तीर्थयोर्यात्रा, मया यदि विधीयते । तदास्त्यभ्युदयः कश्चिदायतावायतो मम ||२०|| सोऽवग् निर्माय यात्रां सं, | धवलक्कं यदैष्यसि । राजव्यापारलाभाते, तदा भाव्युदयो महान् ||२१|| ततो नित्योदयत्प्रज्ञातेजस्तर्जितभाखता । सम्मतिं सचिवश्चक्रे, तेजःपालेन मन्त्रिणा ||२२|| सर्वस्वं वेश्मतो लाखा, मत्री तेन समं ततः । अचलत्तीर्थयात्रायै, शकुनैः सिद्धिशंसिभिः ||२३|| विधिना शास्त्रदृष्टेन, व्रजन्तौ पथि सोदरौ हडालकपुरं प्राप्तौ बन्धुभिस्तौ समन्वितौ ||२४|| किश्चिदस्वास्थ्यमालोक्य, सुराष्ट्रासु तदग्रतः । सायं कृत्खार्हतः पूजां, विचारमिति चक्रतुः ||२५|| कियदत्र भुवो मध्ये, योगक्षेमार्थमायतौ । निधीयते धनं यस्मात्तदाधारा गृहस्थितिः ||२६|| यतः - यस्थास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ||२७|| विलोक्य गृहसर्वस्वं जातं लक्षत्रयीमितम् । एकं लक्षं ततो लाखा, निधातुं निशि तौ गतौ ||२८|| चखनतुः पृथ्वीं यावन्निशीथे स्वच्छभूरुहः । अधः शनैः शनैस्तावज्जाग्रत्पुण्यानुभावतः ॥ २९ ॥ सुवर्णश्रेणिसम्पूर्णः, पूर्णकुम्भः
%83%$88K X£38 X€BB X£3% %83%
प्रथमः प्रस्तावः ।
॥४॥