________________
*-*
-*-*
-*-*
शुभप्रदः । आविरासीत्क्षणादेव, देवकुम्भनिभस्ततः ॥३०॥ दृष्ट्वा तं विस्मितस्वान्तौ, चिन्तयामासतुश्च तौ । अहो पुण्यानुभावोऽयं, यन्निधिः प्रकटोजनि ॥३१॥ सत्यकार ततः सिद्धेः,स्मृना पश्चनमस्कृतिम् । तमादाय मुदागत्य, स्वपदं सोदरावुभौ ॥३२॥ सरस्वतीमिवोदारसारबुद्धिप्रदायिनीम् । पृच्छतःस सदा मान्यां, देवीमनुपमाभिधाम् ॥३३॥ निधानं निजमाधातुं, प्राप्तयोरावयोरिह । प्रत्युत प्रकटीभृतो, निधिरेष सुवर्णभृत् ॥३४॥आवाभ्यां निधिनानेन, किं कर्तव्यमतः परम् । मनखिनि! मतिं हि, परिणामगुणावहां।
सेति मत्रिगिरः पीना, सुधामाधुर्यजित्वरीः । गततापाऽलपल्लज्जाभरनम्रानना ततः ॥३६॥ द्रव्योपार्जनसञ्जातरजोभारादिवागिनः। अधः क्षिपन्ति सर्वस्वं, गन्तुकामा अधोगतिम् ॥३७॥ अतो गरीयसि स्थाने, स्थापनीयं निजं धनम् । जगवदृग्गोचरे प्रोच्चैः, पदवीं स्पृहयालुभिः ॥३८॥ शत्रुञ्जयोजयन्ताख्यौ, गरीयांसौ गिरी स्मृतौ । अत्यासन्न। भवेन्मुक्तिर्यत्रारूढस्य देहिनः ॥३९॥ | यतः-एकशोऽपि कृता यात्रा, वित्तै यसमर्जितैः । भवकोटिसहस्राणां, हन्ति पापं न संशयः ॥४०॥ अनयोस्तीर्थयोर्लक्ष्मीनिहिता हि हितार्थिभिः । परोलक्षैः पुरोवर्षेनैव सम्पद्यतेऽज्यसात् ॥४१॥ स्वादु पथ्यमिवावाद्य, तदुक्तं मुदितौ ततः। सर्व धनं समादाय, प्रास्थिषातामुभावपि ॥४२॥ नमस्यन्तौ जिनेन्द्राणां, प्रतिमा अमितप्रभाः । पालयन्तौ त्रिधा शीलं, सृजन्तौ विविधोत्सवान् ॥४३॥ वन्दमानौ प्रतिग्राम, मुनीन्मान्यतपःस्थितीन् । साधर्मिकेषु वात्सल्यं, कुर्वन्तौ च सगौरवम् ॥४४॥ क्रमात् शत्रुञ्जये तीर्थे, तथा रैवतके गिरौ । विधाय विधिना यात्रा, तद्धनव्ययपूर्वकम् ॥४५॥ धवलक्कपुरं धाम, धर्मकामार्थसम्पदाम् । श्रीवीरधवलाधीशराज|धानीमुपागतौ ॥४६॥ चतुर्भिः कलापकम् ॥
श्रीकपर्दिसुरादेशात्तत्रैव स्थितयोस्तयोः। श्रीचौलुक्यमहीपालगुरुणा गुरुणा गुणैः ॥४७॥ सोमेश्वराभिधानेन,निधानेनेव सन्मतेः।।
-**
-*-
****