SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः। श्रीवस्तुपाला द्विजन्मना(षट्कर्मणा) समं प्रीतिः, क्षीरनीरोपमाऽभवत् ॥४८॥ युग्मम् ।। यतः-क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, चरितम् । * क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानी हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा च मित्रापदं, युक्तं तेन जलेन शाम्यति पुन * मैत्री सतामीदृशी ॥४९॥ इतश्च कन्यकुब्जाख्ये, देशे श्रीतिलकोपमे । कल्याणकटकाख्याने, पुरे परमसम्पदि ॥५०॥ पत्रिंशद्रा॥५॥ मलक्षाणामैश्वर्येण पुरन्दरः। श्रीभूयोऽजनि भूपालो, भूयसां तेजसां निधिः॥५१॥ तेन राज्ञा प्रसन्नेन, दत्तेयं गुर्जरावनी । पुत्र्या महणलाहायाः, कञ्चुकार्थमनामतः ॥५२॥ खामिनीपदमासाद्य, सा पुनर्बुभुजे चिरम् । इमां महीमहीनाभा, प्रसादेन पितुर्भुवम् (निजात् ) ॥५३॥ सा क्रमेण शुभभ्या| नान्मृखाऽभूत्यन्तरी सुरी। अधिष्ठात्री भुवस्तस्याः, पूर्वनाम्नैव विश्रुता ॥५४॥ सान्यदा सुखशय्यायां, सुषुप्तं सुखनिद्रया । श्रीमन्तं नृपति वीरधवलं धवलोदयम् ॥५५॥ आकृष्टा प्राच्यपुण्येन, प्रत्यक्षीभूय भूयसा । उवाच स्पष्टवाचेति, द्योतितान्तःपुरावनिः॥५६॥ राजन् राजा बभूव प्राग् , चापोत्कटकुलांशुमान् । तेजस्वी गुर्जरावन्यां, वनराजो महाभुजः ॥५७।। द्वाभ्यां समधिकैवर्षे गतैरष्टशतै| रिह । विक्रमार्कमहीपालानाम्नाणहिल्लपाटकम् ।।५८।। स्वर्गशोभा समादाय, दायाद इव वज्रिणः । योऽतिष्ठिपन्महीपीठे, पत्तनं विश्वविश्रुतम् ॥५९॥ युग्मम् ।। योऽचीकरत्काञ्चनकुम्भशोभिपञ्चासराख्यं जिनचैत्यमुच्चैः । श्रीपार्श्वनाथप्रतिमासनाथं, श्रीशीलसूरीशगिरा पुरेत्र ॥६०॥ यः षष्टिवत्सरी राज्यं, कुर्वन् वसुमतीमिमाम् ॥ चक्रे राजन्वतीं न्यायनिधिरुच्छिद्य कण्टकान् ॥६॥ | पञ्चत्रिंशत्समा भूमान् , योगराजस्तदङ्गजः। बिडोजा इव विख्यातः, शशास पृथिवीमिमाम् ॥६२॥ पुपोष क्षेमराजः क्षमा, | | क्षमाभृत्क्षतविद्विषम् । ततो धर्मनयोत्कर्षाणां पञ्चविंशतिम् ॥६३॥ एकोनत्रिंशतं वर्षाण्यभृद्भयडभूपतिः । वैरिसिंहस्ततोऽप्यासी ॥५॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy