Book Title: Vaiyakaran Bhushanam Author(s): Ramkrishna Shastri Publisher: Braj B Das and Company View full book textPage 7
________________ ॥ श्रीः॥ भूमिका। सन्त्यनेके तर्कशास्त्रेषु चिन्तामणिगादाधरीमायुरीजागदीशीसिद्धान्तमुक्तावलीमभृतय उत्तमाधिकारिणां वर्कसंग्रहमभृतयो मन्दाधिकारिमामुपकाराय बहुतरास्तत्तत्तार्किकैनिर्मिता निवन्धास्तथापि मध्यमाधिकारिकल्पानामल्पधियामध्येतृणां सुबोधाय विविधमतान्तरीयविषयविभूषितस्तर्कशास्त्रीयबहुविधपदार्थोपपादको न कोयद्यावधि कैश्विनिर्मितो निबन्ध इत्यालोच्य तथाविधविद्यार्थिनामुपयोगाय श्रीकोण्डभट्टविदुषा तर्कदीपिका नाम . मुप्रबन्धो निबन्धो ऽयं निरमायि । अयं च निबन्धकारो महामहोपाध्यायभट्टोजिदीक्षितभातुष्पुत्र इति "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये' इत्येतत्कृतवैयाकरणभूषणस्थलेखतो ऽवगत्या सुव्यक्त एवं प्रसिद्धतरतत्कालनिर्णयेनैतत्कालनिर्णयोपि । एतत्पुस्तकमतीवालभ्यं केवलं काशीस्थराजकीयसंस्कृतपाठशालास्थपुस्तकागारात्पुरातनमेकमन्ते कीटादिभक्षितकतिपयाक्षरकमशुद्धमासाद्य श्रेष्टिवरहरिदासमहोदयार्यानिवायप्रार्थनया परमपरिश्रमेण च परिशोध्य निस्सार्य च सुबहूनि स्खलिताति संयोज्य च सुविचारेण तत्रतत्रोपयुक्तान्यक्षराणि वाराणसेयसंस्कृतसेरिजाख्यपुस्तकावल्या विद्यारसिकानाPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 398