Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 11
________________ चैयाकरणभूषणे पत्तिः । धातूपातव्यापाराश्रयत्वेन दण्डादेः कर्तृत्वापत्तः । तथा च दण्डेन देवदत्तः पचतीत्यादौ प्रथमापत्तेः । न चेयमनभिहिते करणे एव तृतीयेति वाच्यम् । दण्डादेः कर्तृत्वे करणत्वस्यैवासम्भवात् । आकडारादेकासंज्ञेति नियमनात् । भन्यथा दण्डेन दण्डः करोतीत्यपि स्यात् । न चा“त्मानमास्मना वेत्सि सृजस्यात्मानमात्मना । आत्मानमात्मना हंसी"त्यादिवदिष्टापत्तिः। औपाधिकभेदमादायैवात्र कर्तृत्वकर्मत्वाद्युपपादनस्य कर्मवत्कर्मणातुल्यक्रिय इति सूत्रे भाष्ये कृतत्वात् । न चागत्या निरवकाशा करणसंज्ञा कर्तृसंज्ञा बाधिष्यतइति वाच्यम् । गतेर्वक्ष्यमाणत्वात् । नापि यदनन्तरमव्यवधानेन फलोत्पादः सा किया । यथौदनं पचतीत्यत्र विक्लेदनम् । अधिश्रयणादीनां तज्जनकतया क्रियात्वमौपचारिकम् । उक्तं च । अनन्तरं फलं यस्याः कल्पते तो क्रियां विदुः । प्रधानभूतां तादादन्यासां तु तदाख्ययेति वाच्यम् । सम्भवति मुख्यत्वे गौणताया अन्याय्यत्वात्, काष्ठादिक्रियाया अप्यव्यवहितपूर्ववर्तित्वेनोक्तदोषाच । आरब्धेपि पाके क्रियाया भावित्वात्पक्ष्यतीति प्रयोगापत्तेश्च । अथ पचतीत्यनुगतव्य. वहारादस्ति पचिखं जातिः सैव क्रिया । न च क्रियायाः साध्यत्वं न स्यात् । नास्त्येव । किं तु तदाश्रयाणामेव सा. ध्यत्वम् । उक्तं च । जातिमन्ये क्रियामाहुरनेकव्यक्तिवत्ति। नीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यतइति चे. म । दण्डादिव्यापारस्यापि फलानुकूलत्वेनोक्तदोषात् । तत्र जातिर्नास्तीति चे, तार्ह दण्डः पचतीत्यपि न स्यात् । एतेन चरमव्यापारवर्तिनी जातिः क्रियेति निरस्तम् । तस्मात् त. द्वार्तरूपमेव क्रियात्वमिति चेन । भावनाभिधः साध्यत्वेना

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 398