Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 14
________________ धात्वर्थनिर्णयः। च्यः । कृतिमतो व्यापारवतो वा कर्तृत्वेन तच्छतावनन्तकृत्यादौ शक्यतावच्छेदकत्वे गौरवादिति नैयायिकायुक्तं दू. पणमस्मन्मताज्ञानादिति ध्वनयनेव स्वमतमाह । आश्रये विति । आश्रये. फलाश्रये व्यापाराश्रये च । फलव्यापारयोर्षातुलभ्यत्वादाश्रयमात्रमर्थः । अनन्यलभ्यस्य शब्दार्थत्वात् । तथा चाश्रयत्वमेव शक्यतावच्छेदकमनो नोक्तदोषावकाश इति भावः । अत एव कृतिविशिष्टकर्तृवाचितृचः कृतिवाचककृधातुयोगे कर्तेत्यत्राश्रयपरत्वमिति नैयायिकाः । एवं कृत्यत्ययस्थले भावनांशस्यालेपलभ्यत्वादाश्रयमात्रमर्थ इति मीमांसका मन्यन्ते । अथाश्रय आख्यातार्थ इत्यत्र मानाभावः । त. प्रतीतिश्चाक्षेपाल्लक्षणया वोपपद्यते । प्रथमान्त पदेन तदुप. स्थितिसत्वाद्देवदत्तः पाकानुकूलकृतिमान् एकदेवदत्ताश्रयको वर्तमानो व्यापार इति बोधोपपत्तावन्यलभ्यत्वेन शक्तिकल्पनाऽयोगाचेति चेत् । अत्र वदन्ति । कर्मदेवाच्यत्व युष्मदि समानाधिकरणे मध्यम इति पुरुषव्यवस्था न स्यात् ।। कर्तुरवाच्यत्वेन सामानाधिकरण्याभावात् । देवदत्तः पच. तीत्यादौ कर्तरि तृतीया पच्यते तण्डुल इत्यादौ द्वितीया च स्यात् । काधनभिधानेन तयोर्दुर्वारत्वात् । ननु तनिष्ठसंख्याभिधानात्तदभिधानम्, एवं युष्मदस्तिकुपात्तसंख्यावयिवाचकत्वं सामानाधिकरण्यमपीति चेन्न । तिवाच्यसंख्याया कुत्रान्वय इत्यनिश्चयात् । तथा च कर्तृप्रत्ययपि संख्या. या उभयत्रान्वये उपभोरप्यभिधेयत्वं स्यात् । न च कर्जकत्वेनैव संख्याभिधीयतइति शङ्क्षयम् । तथा शक्तरबोधना । विशेषणतया कर्तुच्यत्वसिद्धश्च शक्यतावच्छेदकोपि गौरवानि । किं च कृत्तद्धितसमासैः संख्यानभिधानात्तत्रैव क

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 398