SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। च्यः । कृतिमतो व्यापारवतो वा कर्तृत्वेन तच्छतावनन्तकृत्यादौ शक्यतावच्छेदकत्वे गौरवादिति नैयायिकायुक्तं दू. पणमस्मन्मताज्ञानादिति ध्वनयनेव स्वमतमाह । आश्रये विति । आश्रये. फलाश्रये व्यापाराश्रये च । फलव्यापारयोर्षातुलभ्यत्वादाश्रयमात्रमर्थः । अनन्यलभ्यस्य शब्दार्थत्वात् । तथा चाश्रयत्वमेव शक्यतावच्छेदकमनो नोक्तदोषावकाश इति भावः । अत एव कृतिविशिष्टकर्तृवाचितृचः कृतिवाचककृधातुयोगे कर्तेत्यत्राश्रयपरत्वमिति नैयायिकाः । एवं कृत्यत्ययस्थले भावनांशस्यालेपलभ्यत्वादाश्रयमात्रमर्थ इति मीमांसका मन्यन्ते । अथाश्रय आख्यातार्थ इत्यत्र मानाभावः । त. प्रतीतिश्चाक्षेपाल्लक्षणया वोपपद्यते । प्रथमान्त पदेन तदुप. स्थितिसत्वाद्देवदत्तः पाकानुकूलकृतिमान् एकदेवदत्ताश्रयको वर्तमानो व्यापार इति बोधोपपत्तावन्यलभ्यत्वेन शक्तिकल्पनाऽयोगाचेति चेत् । अत्र वदन्ति । कर्मदेवाच्यत्व युष्मदि समानाधिकरणे मध्यम इति पुरुषव्यवस्था न स्यात् ।। कर्तुरवाच्यत्वेन सामानाधिकरण्याभावात् । देवदत्तः पच. तीत्यादौ कर्तरि तृतीया पच्यते तण्डुल इत्यादौ द्वितीया च स्यात् । काधनभिधानेन तयोर्दुर्वारत्वात् । ननु तनिष्ठसंख्याभिधानात्तदभिधानम्, एवं युष्मदस्तिकुपात्तसंख्यावयिवाचकत्वं सामानाधिकरण्यमपीति चेन्न । तिवाच्यसंख्याया कुत्रान्वय इत्यनिश्चयात् । तथा च कर्तृप्रत्ययपि संख्या. या उभयत्रान्वये उपभोरप्यभिधेयत्वं स्यात् । न च कर्जकत्वेनैव संख्याभिधीयतइति शङ्क्षयम् । तथा शक्तरबोधना । विशेषणतया कर्तुच्यत्वसिद्धश्च शक्यतावच्छेदकोपि गौरवानि । किं च कृत्तद्धितसमासैः संख्यानभिधानात्तत्रैव क
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy