Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पारपर्धनिर्मा सवैवामिप्यतइति न गुणत्वामिति चेक । एतादृशविशेषस्यामयोजकत्वेन गुणत्वादावनियामकत्वात् । भवद्रीत्या व्यक्तरिव कर्तुः परिच्छेग्रत्वादाक्षिप्तस्यापि व्यक्तिवद्विशेष्यत्वापत्तेश्च । किन देवदत्तादिः शक्तिविशेषरूपो वा कर्ता न भावनानिरू. प्या। घटत्ववदखण्डत्वात् । कर्तृत्वं तटितमिति चेत् । घटस्वमपि घटघटितमेवेति विशेषोपपादनन्दन्ध्रणम् । अथ घट इ. स्वतापि नास्त्येव घटादोर्वशेष्यत्वप्रतीतिः किं तु घटत्वादरिति बेद । सत्यम् । एवं हि व्यक्तौ पदार्थान्तरान्वयो न स्यात् । विशेष्यतयानुपस्थितत्वेनाकांक्षाविरहात् । किं च न भवत्प्रतीखैव वस्तुसिध्यसिद्धी किं तु सकलसाधारणया। तादृशी च न ध्यापारेपि, नैयायिकैः कर्तृविशेष्यकबोधाभ्युपगमात् । एवं घ. टपदादिस्थलपि । तस्माद्विशेष्यत्वादिबोधो भवतामेव तादृशव्युत्पत्तिवशाजायमानो न वस्तुव्यवस्थापक इति स्फुटतरं भा. वार्थाधिकरणदूषणे वक्ष्यते । अथ भावनया कर्तुराक्षेपो युक्तः न तु की भावनायाः कर्मप्रत्ययस्थले भावनाप्रत्ययानुपपत्तेरिति चेन्मैवम् । कर्टकोमाभ्यामाक्षेपसम्भवात् । न चोभयोराक्षेपकत्वकल्पने गौरवं, तवाप्युभयोराक्षेप्यत्वकल्पने गौरवात् । कर्मकर्तृकत्सु तदाक्षेपाय त्वयाप्येवं स्वीकर्तव्यत्वाच्चेति । यन्नु कर्तरिकदिति व्याकरणस्य कृत्प्रत्ययस्थले कर्तरि शक्तिपरिच्छेदकस्य सत्वाकर्तृवाच्यत्वावश्यकत्वात्तेन कृत्मत्ययस्थ:
के भावनाक्षेपो युक्तः । तिस्थले च तदभावान कर्तुर्वाच्य• स्वमायातीति । तदापाततः । तिस्थलेपि लः कर्मणीति सूत्रस्य करि पक्तिपरिच्छेदकस्य सत्त्वात् । कर्तरिकदिति कर्तृग्रह
हवामानुवृत्तेः । अनन्यलभ्यत्वादेश्चोभयत्रापि तुल्यत्वात् । .. कनिषभावेषाकर्मकेभ्यः, तिप्तमि, कयोर्दिक

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 398