________________
पारपर्धनिर्मा सवैवामिप्यतइति न गुणत्वामिति चेक । एतादृशविशेषस्यामयोजकत्वेन गुणत्वादावनियामकत्वात् । भवद्रीत्या व्यक्तरिव कर्तुः परिच्छेग्रत्वादाक्षिप्तस्यापि व्यक्तिवद्विशेष्यत्वापत्तेश्च । किन देवदत्तादिः शक्तिविशेषरूपो वा कर्ता न भावनानिरू. प्या। घटत्ववदखण्डत्वात् । कर्तृत्वं तटितमिति चेत् । घटस्वमपि घटघटितमेवेति विशेषोपपादनन्दन्ध्रणम् । अथ घट इ. स्वतापि नास्त्येव घटादोर्वशेष्यत्वप्रतीतिः किं तु घटत्वादरिति बेद । सत्यम् । एवं हि व्यक्तौ पदार्थान्तरान्वयो न स्यात् । विशेष्यतयानुपस्थितत्वेनाकांक्षाविरहात् । किं च न भवत्प्रतीखैव वस्तुसिध्यसिद्धी किं तु सकलसाधारणया। तादृशी च न ध्यापारेपि, नैयायिकैः कर्तृविशेष्यकबोधाभ्युपगमात् । एवं घ. टपदादिस्थलपि । तस्माद्विशेष्यत्वादिबोधो भवतामेव तादृशव्युत्पत्तिवशाजायमानो न वस्तुव्यवस्थापक इति स्फुटतरं भा. वार्थाधिकरणदूषणे वक्ष्यते । अथ भावनया कर्तुराक्षेपो युक्तः न तु की भावनायाः कर्मप्रत्ययस्थले भावनाप्रत्ययानुपपत्तेरिति चेन्मैवम् । कर्टकोमाभ्यामाक्षेपसम्भवात् । न चोभयोराक्षेपकत्वकल्पने गौरवं, तवाप्युभयोराक्षेप्यत्वकल्पने गौरवात् । कर्मकर्तृकत्सु तदाक्षेपाय त्वयाप्येवं स्वीकर्तव्यत्वाच्चेति । यन्नु कर्तरिकदिति व्याकरणस्य कृत्प्रत्ययस्थले कर्तरि शक्तिपरिच्छेदकस्य सत्वाकर्तृवाच्यत्वावश्यकत्वात्तेन कृत्मत्ययस्थ:
के भावनाक्षेपो युक्तः । तिस्थले च तदभावान कर्तुर्वाच्य• स्वमायातीति । तदापाततः । तिस्थलेपि लः कर्मणीति सूत्रस्य करि पक्तिपरिच्छेदकस्य सत्त्वात् । कर्तरिकदिति कर्तृग्रह
हवामानुवृत्तेः । अनन्यलभ्यत्वादेश्चोभयत्रापि तुल्यत्वात् । .. कनिषभावेषाकर्मकेभ्यः, तिप्तमि, कयोर्दिक