________________
वैयाकरणपणे पस्थितेस्तदन्वमसम्भवावेति चदन्ति । अधिकं वक्ष्यमाणरी. त्यावधेयमिति दिक् ।। - मीमांसकास्त्वनभिहितइत्यस्याबोधिते इत्यर्थः । बोधश्च शक्त्या आक्षेपारा । स चाख्याते आक्षेपात् । कृति तु शक्त्या । अत एव कत्रषिकरणे-भट्टैरुक्तम् । “यादृशस्तु गुणभूतः कर्मात्रावगः म्यते न तादृशेन विना भावनोपपद्यत इति अर्थापत्त्यानुमानेनं वा शक्ताऽनुगमयितु" मित्यादिना। ननु कृति आक्षेपात आख्याते शक्त्येति वैपरीत्यं किं न स्यात् इति चेन्न । प्रधानीमूतया मा. वनया कप्तुराक्षेपस्य युक्तत्वात् । भावनाया आक्षेपलभ्यत्वे च प्राधान्यानुपपत्तेः । एवं कृत्यपि प्राधान्यात् कर्तुर्वाच्यत्व. मावश्यकमिति युक्तस्तेनाक्षेपः । उक्तं च । यदि क; धात्वर्थेन घा भावनावगम्येत ततः पाचकपाठकादिपदेष्विव तिरोहितस्वरूपा ऽवगम्येत । प्राधान्यात्तु शब्दार्थत्वाध्यवसानमिति । पदा दनुपस्थितस्य कर्तुः कथं शाब्दबोधविषयत्वमिति चेत् । अत्र नामार्थनिर्णये वक्ष्यते । तस्मामाख्यातस्थले कर्तृकर्मणी वाच्ये । अभिधानव्यवस्थायाः प्रकारान्तरेणोपपत्तरिति वदन्ति ॥
__ अत्रोच्यते । यथाकथञ्चिद्भावनाक्षेपमात्रेण प्रत्यायितत्वमा भिधानव्यवस्थायां नोपपादकम् । कर्मप्रत्ययेपि भावनाया विना आश्रयमनुपपत्तेः। कर्तुराक्षेपात्कत्रंभिवाने तृतीयानापत्ते आ. ख्याते शक्तया कृत्याक्षेपादिति वैपरीत्यस्य दुर्वारत्वाच्च यन्तु सथा सति प्राधान्येन भामं न स्यादिति । तन्न । आक्षेपलभ्यः स्यापि प्राधान्येन भाने बाधकाभावात् । अन्यथा प्राधान्या: नुरोधाद्वयक्तेर्वाच्यत्वस्वीकारापत्तावाकृत्याधिकरणं दत्तजलाना लि स्यादिति । नमु का स्वस्वरूपनिरूपकत्वेन मानवाया भाक्षेपात् गुणत्वम् । जात्या तु लोके परिच्छेचतपावगतं इतकं