________________
भास्वनिर्णयः ।
दजन्योपस्थितेर्हेतुत्वं सुवचम् । न पचति चैत्र इत्यादावनन्वयापतेः । अस्तु वा तत्र कृतः कर्त्तरि लक्षणा । अतो नानुपपत्तिः । न च केवलकृतौ प्रयोगातत्र शक्तिनिर्णये सत्यव तद्वति लक्षया युज्यतइति वाच्यम् । पक्ता जात इत्यादौ परेषां पचतीस्बो केवलकृति बोधवत्केवलं पक्तेत्येवोक्ते च केवलकृतौ मयोगात् । अन्यथा ssख्यातस्यापि कर्तृवाचकतापतेः । वस्तुतस्तु पश्य मृगो धावति, पश्य नृत्यति भवति, पचति भवतीत्यादौ धावनादिभावनाया दर्शनादौ विशेषणतया ऽन्वयबोधानुरोधाक्तुरपि तथैव तात्पर्याद्भाष्यकारैरपि तथैवाभ्युपगमेनैतादृशेकवाक्यताप्रतिपादनाच्च नाख्यातार्थभावनाप्रकारकबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणत्वं व्यभिचारात् । चैत्रः पचतीत्यत्र नैयायिकानां तथान्वयबोधस्तु तादृशव्युत्पत्त्यनुरोधास् । अत एव मीमांसकादयश्चैत्रनिष्ठा भावनेति भावनाविशेष्यकमेव बोधमादुः । तस्मान तथा कार्यकारणभावमूलिका कृतां कर्त्तरि शक्तिर्युक्ता, किं तु चैत्रः पाचक इत्यभेदान्वयानुरोधारस चाख्यातेपि सम इति स्यादेव तत्रापि कर्तादिवाचकत्वमिति विभावयामः ॥
1
के चि कर्तुरवाच्यत्वे पचतीत्यत्र पाककर्मानस एकस्वसंशयः स्यात् । ननु कर्तुरनुपस्थितौ धर्मिज्ञानाद्यभावात्कथं संशयः । लक्षणया तदुपस्थितौ चैकत्वविशिष्टे लक्षणाभ्युपगमाम संशय इति चेन्न । मनसा तदुपस्थितिसम्भवात् । न चोपस्थितत्वात्संख्यान्वयोपि स्यादिति कथं संशय इति वाच्यम् । शब्दोपस्थितस्यैव नैयायिकैः शाब्दे ऽन्वयाङ्गीकारात् । न च लक्षणयोपस्थितेः संख्यान्वयस्य सुवचत्वान्न संशय इति वाच्यम् । म्यापनये सर्वत्र लक्षणायां बीजाभावात् । प्रथमान्तपदादनु
.
*