Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
धात्वर्थनिर्णयः। रिति शेषः। भाष्याब्यः शब्दकौस्तुभ उद्धृत इत्युपादानं च तप्रत्यकथनस्याधुनिककल्पितत्वेन पाणिनीयानामश्रद्धेयत्वव्युदासाय । तस्याश्रद्धेयत्वे च तन्मूलकत्वादेतस्याप्यश्रद्धेयत्वं स्यादिति भावः । तत्र निर्णीत इत्याधुपादानं चेतोप्पधिकजिज्ञासुभिरस्मत्कृताच्छब्दकौस्तुभादवधेयमिति ध्वनयितुम् ॥ ____ अत्रभवद्भिर्भाष्यकारादिभिः सप्रमाणमुपपादितान् श्री. भर्तृहरिगुरुचरणप्रभृतिभिरतितरां विशदीकृतानपि वैयाकरणाभिमतपदार्थान् विकल्पग्रस्तचित्तत्वान्न सम्यगधिगन्तुर्माशते दू. षयन्ति चातस्तानेव निपुणतरमुपपादयन्नाह ॥ फलव्यापारयो तुराश्रये तु तिङःस्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥२॥
तत्रापि प्रायशो वाक्यस्य सुप्तिङन्तसमुदायत्वात् मुबन्तानां च प्रायः क्रियाविशेषणत्वाद्धातोश्च क्रियावाचकत्वेन पुरस्फूर्तिकत्वादिच्छावशाद्वा - प्रथमतो धात्वर्थनिरूपणमिति बोध्यम् । धातुः स्मृत इत्यन्वयः । वाचकत्वेनेति शेषः । फलं विक्लित्त्यादि तत्तद्रूपेण वाच्यम् । तद्वाचकतापि तत्त. द्रूपेण । फलविशिष्टव्यापारे एकशक्तौ चैकदेशत्वात्फलस्य तत्र पदार्थान्तरान्वयो न स्यादित्यादि वक्ष्यते । फलव्यापारयोः साध्यसाधनभावस्तु संसर्गः । अतो जनकत्वांशे शक्तिं विनापि फलजनकत्वं व्यापारे सुलभम् । एकपदोपस्थाप्ययोरपि कृतीष्टसाधनत्वयोः कृतिवर्तमानत्वयोर्वा यथा परेषामन्वयस्तथास्माकमपीति न कश्चिद्दोषः। अथ कोयं व्यापारः । न तावत्फलप्रयोजकक्रिया । आत्माश्रयात् । क्रियात्वस्यैव तत्त्वात् । दण्डादिव्यापारस्यापि धात्वर्थत्वापत्तश्च । न चे.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 398