SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ भूमिका। सन्त्यनेके तर्कशास्त्रेषु चिन्तामणिगादाधरीमायुरीजागदीशीसिद्धान्तमुक्तावलीमभृतय उत्तमाधिकारिणां वर्कसंग्रहमभृतयो मन्दाधिकारिमामुपकाराय बहुतरास्तत्तत्तार्किकैनिर्मिता निवन्धास्तथापि मध्यमाधिकारिकल्पानामल्पधियामध्येतृणां सुबोधाय विविधमतान्तरीयविषयविभूषितस्तर्कशास्त्रीयबहुविधपदार्थोपपादको न कोयद्यावधि कैश्विनिर्मितो निबन्ध इत्यालोच्य तथाविधविद्यार्थिनामुपयोगाय श्रीकोण्डभट्टविदुषा तर्कदीपिका नाम . मुप्रबन्धो निबन्धो ऽयं निरमायि । अयं च निबन्धकारो महामहोपाध्यायभट्टोजिदीक्षितभातुष्पुत्र इति "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये' इत्येतत्कृतवैयाकरणभूषणस्थलेखतो ऽवगत्या सुव्यक्त एवं प्रसिद्धतरतत्कालनिर्णयेनैतत्कालनिर्णयोपि । एतत्पुस्तकमतीवालभ्यं केवलं काशीस्थराजकीयसंस्कृतपाठशालास्थपुस्तकागारात्पुरातनमेकमन्ते कीटादिभक्षितकतिपयाक्षरकमशुद्धमासाद्य श्रेष्टिवरहरिदासमहोदयार्यानिवायप्रार्थनया परमपरिश्रमेण च परिशोध्य निस्सार्य च सुबहूनि स्खलिताति संयोज्य च सुविचारेण तत्रतत्रोपयुक्तान्यक्षराणि वाराणसेयसंस्कृतसेरिजाख्यपुस्तकावल्या विद्यारसिकाना
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy