SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ (२) परितुष्यन्तु च तदेनदतिप्राचीनवैयाकरणसिद्धान्तमतनिधानालभ्यलाभेन पठनपाठनादिपचारगोचरीकुर्वन्तोऽपिशुना मामकीनं सीसकाक्षरयोजनजनिञ्चाशुद्धिगणमगणयन्तो ऽगण्यगुणगणमण्डिताः सर्वे पण्डिताः । प्रसीदतु चानेनादिप्रवर्तको व्याकरणादिविविधविद्याया भगवान् श्रीविश्वनाथोऽस्मानिति मुहु. मुहुरम्यर्थयते। मार्गे वदि ६ रवी ) काशीस्थराजकीयसंस्कृत पाठशालाध्यापकः पटव___सं० १९५६ ) धनोपनामको रामकृष्णशास्त्री।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy