________________
(२) परितुष्यन्तु च तदेनदतिप्राचीनवैयाकरणसिद्धान्तमतनिधानालभ्यलाभेन पठनपाठनादिपचारगोचरीकुर्वन्तोऽपिशुना मामकीनं सीसकाक्षरयोजनजनिञ्चाशुद्धिगणमगणयन्तो ऽगण्यगुणगणमण्डिताः सर्वे पण्डिताः । प्रसीदतु चानेनादिप्रवर्तको व्याकरणादिविविधविद्याया भगवान् श्रीविश्वनाथोऽस्मानिति मुहु. मुहुरम्यर्थयते। मार्गे वदि ६ रवी ) काशीस्थराजकीयसंस्कृत
पाठशालाध्यापकः पटव___सं० १९५६ ) धनोपनामको
रामकृष्णशास्त्री।