SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ भूमिका । अथैतेषु दिवसेषु सत्स्वपि परमप्राचीनेषु भाष्यकैयटाद्याकरग्रन्थेष्वर्वाचीनेषु शब्देन्दुशेखरशब्दरत्नमनोरमादिषु विविधवादग्रन्थेष्वतिविस्तृतेष्वखिलवैयाकरणसिद्धान्तप्रतिपादकेषु त ज्जिज्ञासूनां पुरुषायुषेणाप्यशेषतस्तज्ज्ञानासम्भवादनायासतस्तत्प्रतिपत्तये स्वपितृव्येण श्री भट्टोजिदीक्षितेन विनिर्मितकारिकाया व्याख्यानमिषेण वैयाकरणभूषणं नाम निबन्धं निबबन्ध श्रीकोण्डभट्टाभिधमहासुधीः । स चायं निबन्धो वैयाकरणप्राचीनमतसिद्धान्तानामुपपादकतया तार्किकमीमांसकादिबहुतरदुस्तर्काणां निरासकतया च विद्वज्जनानां महोपकारमापादयन्नपि केवलं पुस्तकालाभेन पठनपाउनादिव्यवहारागोचरीभूतो ऽभूत्सांप्रतिकानामध्ये तृणामध्यापकानां च । ते चाद्यावधि केवलमल्पधियां सुबोधायैतद्ग्रन्थकृता निर्मितं वैयाकरणभूषणसारनामकमेतत्पुस्तक स्थिताल्पविषयविभूषितमेव व्यवहारविषयीभूतं व्यतन्वन् । तदेवं विद्यावतामनल्पमपकारमपाकुर्वता हरिदासति यथार्थनामश्रेष्ठि सद्वितीयेन ब्रजभूषणदासनाम्ना श्रेष्ठवरेण वाराणसेय संस्कृतसेरिजाख्यस्वीयपुस्तकावल्यामेतत्मचिकाशयिषुणा वारंवारं प्रोक्तचरपुस्तकमुद्रणाय समभ्यर्थितो ऽहं शेषोपाख्यप्राचीनतर वैयाकरणमन्दिरान्महामहोपाध्यायभारद्वाजदामोदरशास्त्रिमित्रवरमन्दिराच्चानीतैतत्पुस्तकद्वय सहायेन परमपरिश्रमेण चैतत्संशोध्यामुद्रयम् ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy