Book Title: Uvavai Suttam
Author(s): Munichandrasuri
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 281
________________ 207 सूत्र -195 ] सिद्धानाम् अवगाहनादिः तत्प्रमाणैव, "उच्चत्तं चेव कुलगरेहिं सम" मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगाहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः ?, अत्रोच्यते, यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुः-शतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः / ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति ? अत्रोच्यते, सप्तहस्तोच्छ्रितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मापुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहु:-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति / / 5-7 / / ओगाहणाए सिद्धा, भवतिभागेण होंति परिहीणा / संठाणमणित्थंत्थं जरामरणविप्पमुक्काणं // 8 // जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का / अण्णोण्णसमोगाढा, पुट्ठा सव्वे य लोगंते // 9 // फुसति अणंते सिद्धे, सव्वपएसेहिं णियमसा सिद्धो / ते वि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा // 10 // असरीरा जीवघणा, उवउत्ता दंसणे य नाणे य / . सागारमणागारं, लक्खणमेयं तु सिद्धाणं // 11 // 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथं 'ति अमुं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थम् अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति // 8 // अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ य'गाहा, यत्र च-यत्रैव देशे एकः सिद्धो-निर्वृतस्तत्र देशे अनन्ता किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह / अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति // 9 // तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः ‘णियमस'त्ति नियमेन 2. उच्चत्वमेव कुलकरैः समम् //

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362