Book Title: Uttaradhyayanasutra Curni Author(s): Devvachak, Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 5
________________ - - अनुयोग श्रीउत्तराम चूर्णी १विनयाध्ययने -- ॐ नमः श्रीसर्वज्ञाय । प्रतिज्ञा - ॥ श्रीउत्तराध्ययनचूर्णिः ॥ - ॥१॥ - -0- कयपवयणप्पणामो, वोच्छं धम्माणुयोगसंगहियं । उत्तर झयणणुयोगं, गुरूवएसाणुसारेणं ॥१॥ प्रोच्यन्ते अनेन जीवादयः पदार्था इति प्रवचनम् , अथवा प्रगतं प्रधान प्रशस्तमादौ वा वचनं प्रवचन, तत् द्वादशांग, तदुपयोगान्यत्वाद्वा सङ्घः, प्रणमनं प्रणामः पूजेत्यर्थः, कृतः प्रवचनप्रणामो येन स कृतप्रवचनप्रणामः, 'वोच्छं' वक्ष्ये, 'धम्मा|णुयोगसंगहियं' ति, इह चत्वारोऽनुयोगाः प्रोच्यन्ते, तद्यथा-चरणकरणाणुयोगो, धम्माणुयोगो, गणिताणुयोगो, दवाणु| योगोत्ति, तत्थ चरणकरणाणुयोगो कालियसुताति, धम्माणुयोगो इसिभासितादि, गणिताणुयोगो सूरपण्णत्तादि, दव्वाणुयोगो | दिद्विवादोति, अत्र धम्माणुयोगेनाधिकारः, समस्तं गृहीतं संगृहीतम् आख्यातं प्ररूपितमित्येकोऽर्थः, किं तत् -उत्तरज्झयणाणु-18 | योग, उत्तरज्झयणाणि वा उवरि भाष्णहन्ति, अणुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, उत्तराध्यायानामनुयोगः तमुत्तराध्या-1 +Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 290