Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 8
________________ श्रीउत्तरा०शिष्यमतिमङ्गलपरिग्रहार्थमत्र तदभिधानम्, इह शिष्यः ५.थं शास्त्रं गगलमित्येवं परिगृह्णीयादिति, यस्माहिह मङ्गलमपि समुदायार्थे मङ्गल युद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत, आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु, नार्थों मङ्गलत्रयबुद्धिपरि मंगलार्थो १विनया नुयोगः ग्रहेण?, उच्यते, ननु तत्रापि कारणमुक्तं--यथैव हि शाखं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मंगलं भवति साधुवन , ध्ययने तथा मंगलत्रयकरणमवि, अविनपारगमनादि न मंगलवयबुद्धया विना सिद्धयतीति अतस्तदभिधानमिति, मंगेरीत्यर्थस्य ॥४ ॥ अल्प्रत्ययान्तस्य मङ्गलमिीत रूपं भवति, गम्यतेऽनेन हितमिति मंगलं, गम्यते साध्यत इतियावत् , अथवा मङ्गो धर्मो, ला, | आदाने, मङ्गं लातीति मंगलं, अथवा मां गालयते भवादिति मगलं, संसारादपनयतीत्यर्थः, अथवा शाखस्य मा गलो है। भूदिति मङ्गलं, गलो-विघ्नं, मा गलो वर्तीदिति मङ्गलं, गलनं गालो नाश इत्यर्थः, तत्र मंगलं चतुर्विधं, जहा-नाममङ्गलं ठवणामङ्गलं दव्वमंगलं भावमङ्गलमिति, एवं चउबिहमवि आवस्सकाणुकमेण परूवेऊण भावमंगलं गंदी, सा तहेव चउ| बिहा, तत्थावि भावणंदी पंचविहं नाणं, तंपि आवस्सगाणुकमेण परूबेतव्वं जाव केक्लनाण, णंदी मंगलमिति चेह परिसमत्ताई, अहुणा स मङ्गलत्थो भणति, पगओ अणुयोगोऽस्थि, केवलज्ञानमिह परिसमापितं, तत्समाप्तौ च नन्दी तत्समाप्तौ च मङ्गलमिति ॥ इदानी मङ्गलार्थोऽनुयोगः, मङ्गलमर्थोऽस्येति मङ्गलार्थः, अथवा अर्थ्यतेऽसावित्यर्थः, गम्यते साध्यत इतियावत् . मङ्गलस्यार्थो मङ्गलार्थः, मङ्गलसाध्य इत्यर्थः, स च का?, प्रकृतोऽनुयोगः, प्रकृतोऽधिकृत इत्यर्थः, सोऽनुयोगो मतिज्ञानादीनां कतमस्य इति?, उच्यते, श्रुसज्ञानस्य, न शेषाणाम् अपराधीनत्वात् अपरप्रबोधकत्याच्च, श्रुतं तु प्रायेण यतः पराधीनं परप्रबोधक च प्रदीपवत् , अनुयोगश्च परप्रबोधनायारभ्यते अतः श्रुतस्यैवासाविति, आह-जनूत्तराध्ययनानामनुयोगं वक्ष्यामीत्युक्त. ॥४ ॥ -- ---

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 290