Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा० चूण १ विनया
ध्ययने
॥ ८ ॥
पसत्यभावज्झवर्ण अप्पसत्थभावज्झवणं च, अप्पसत्यभावज्झवणा इमा गाहा 'अट्ठविहं' गाहा ( ११-८) पसत्थभाव झव - णा णाणादीणि, अज्झयणत्ति गतं । इदाणिं सुत्तं, तंपि णामादिचउध्विदं जहा अणुयोगद्दारे, भावसुतं तं दुविहं-आगमओ गोआगमतो य, आगमतो जाणए उपउत्ते, गोआगमतो एयाणि चैव उत्तरज्झयणाणि सामित्तासंबद्धाणि । खंधोऽवि जहा अणुयोगद्वारे, भावखंधो एतेसिं चैव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं उत्तरज्झयणभावसुतक्खधेति लब्भइ, ताणि पुण छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि 'विजयसूयं च परीसह' गाहाओ जाव 'जीवजीवाभिगमो 'त्ति (१३-१७१९) एतेसिं इमे अत्याहिगारा भवंति, तंजहा-'पढमे विणओ' गाहा, एवं अत्थादिगारगाहा भाणियन्त्राओ (१८-२६।१०) एवमुत्तरज्झायाण पिंडत्थे वण्णितो समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि ॥ १ ॥ (२७-१०) समुदायत्थो गतो,
sarfi दाराणि तत्र प्रथममध्ययनं विनयसुतामिति, विनयो यस्मिन् सूत्रे वर्ण्यते तदिदं विनयसूत्रं विनयमूलत्वाच्च धर्मस्य सर्वगुणाधारभूतं यतो न विनयशून्ये गुणावस्थानमिति, तस्य महापुरस्येव द्वाराण्यनुयोगद्वाराणि चत्वारि, अनुयोग इत्यध्ययनार्थः, द्वाराणि तत्प्रवेश मुखानि यथेह पुरमद्वारमधिगन्तुमशक्यं, एकद्वारमपि च कृच्छ्रेणाधिगम्यते कार्यात्तिपत्तये च भवति, चतुर्भिः पुनर्मूलद्वारैश्च सुखेनाधिगम्यते न च कार्यातिपत्तये भवति, तद्वद्विनयसूत्र महापुरमपि अर्थाधिगमोपायद्वारशून्यमशक्यमधिगन्तुम्, अनुगमैकद्वारमपि तत्कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमद्वारचतुष्टयं पुनरयत्नेनाल्पीयसा च कालेनाधिगम्यते इति द्वारोपन्यासः । तानि चानुयोगद्वाराणीमानि तं०-उवकमो निक्खेवो अणुगमो नया इति । इयाणि तद्भेदो, उवकमो छव्विहो, णिक्खेवो २ उत्तरायणास वृत्ती.
श्रुतस्कन्धौ अनुयोगद्वाराणि
|| 6 ||

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 290