Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
अध्ययनादिनिक्षेपाः
श्रीउत्तराभवा' गाहा (४.५) तत्थ अंगप्पभवा जहा परीसहा वारसमाओ अंगाओ कम्मप्पवायपुवाओ णिज्जूढा, जिणभासिया
|जहा दुमपत्तगादि, पत्तेयबुद्धभासियाणि जहा काविलिज्जादि, संवाओ जहा जमिपञ्चज्जा केसिगोयमेज्जं च, तं एते सम्वेव १विनया- बंधप्पमोक्खत्थं छत्तीसं उत्तरज्झयणा कया । उत्तरंति भणियं, इयाणि उत्तरायणंति तस्सेवेगद्वियाणि, अज्झयणति वा ध्ययने अज्झीणंति वा आउत्ति वा झवणत्ति वा, एएसिं निरुवं भण्णति सुतं अज्झप्पं जणेतित्ति अज्झप्पजणणं, प्पकारणकाराणं लोबातो
अज्झयणंति, अहवा अज्झप्पाणयणं प्पकारणकारागारलोवातो अज्झयणंति, अहवा बोधादीनामाधिक्येन अयनमध्ययन, अयनं ॥ ७ ॥
गमनमित्यर्थः, अक्षीणमर्थिभ्यो दीयमानमधवा अव्यवच्छित्तिनयोपदेशाल्लोकवनित्यं, आयो लाभः प्राप्तिरित्यनर्थान्तरं, कस्य , |ज्ञानादीनां क्षपणा अवचयो निजेरेति पर्यायः, कस्य?, पापानां कर्मणामिति । अधुणा निज्जुत्ती पवित्थारेति-'णामंठवणज्झयणे' गाहा ( ५-६ ) अज्झयणं णामादि चउब्विहं, दवज्झयणं पत्यपोत्थयलिहियं, भावज्झयणं इमाणि चेव उत्तरज्झयणाणि, तत्थ गाहाउ 'अज्झप्पस्साणयणं' गाहा (६-६) 'अधिगम्मति व अत्था' गाहा (७-७) जथा एयाणि पढंतो सुणतो गुणतो अज्झप्पे य अपाणं णिउजति तम्हा अज्झयणंति, अज्झीणपि एमेव नामादिचउब्बिई, दव्वझीणं सब्वागाससेढी, भावज्झीणं 'जह [[था] दीवादीवसयं' गाहा(८-७)आयोवि णामादि चउव्विहो, दव्याओ सच्चित्तादीण दवाणं आयो, भावाओ दुविहो-पसत्थी | अपसत्थो य, तत्थ माहा 'भावे पसत्थ' गाहा (९-७) भावाओ पसत्थो तिविहो, तं०-णाणाओदंसणाओ चरित्ताओ, अप्पसत्थो | भावाओ कोवायादिओ, झवणावि णामादिया चउविहा, दवझवणा 'पल्लत्थिया अपत्था' गाहा (१०-८) भावज्झवणं दुविहं
१ वृत्तौ यद्यपि क्षपणाया न प्रशस्तेतरतया विभागः, तथाप्यत्र कर्मरजसो ज्ञानादेरावारकत्वादप्रशस्तक्षपणात्वं, तत्क्षपणासाधनानां च | शानादीनो प्रशस्तक्षपणावमुक्त.
.
5433
HERECRRRRC-Re.

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 290