Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्त० अव०
||३८||
Jain Education Inter
विषयः
पत्रम्
१९ पर्यस्तिकापक्षपिण्डपादप्रसारवर्जनम् ।
६
२० आहूतो गुरुमुपतिष्ठेत् ।
७
२१ सकृत्पुनर्वापत्याचार्ये यत्तं प्रतिशृणुयात् । ७ २२ पृच्छाविधिः ।
७
२३ विनीते सूत्रार्थाभियार्पणम् ।
सूत्रगाथे
२४ मृषावधारणीमायादिवर्जनम् ।
२५ सावद्यनिरर्थकमर्मभागूवाग्वर्जनम् ।
७
२६ समरागारादौ स्त्रिया सह स्थानालापवर्जनम् । ८
२७ शीतपरुषेण शिक्षायां लाभबुद्धिः प्रतिश्रुतिश्च । ८
२८ शिक्षाप्रेरणयोः प्राज्ञाप्राज्ञयोर्बुद्धिः ।
८
२९ शिक्षायां मूढानां द्वेषः ।
८
३० अनुच्चाद्यासनः ।
३१ कालेन निर्गमप्रतिक्रमण-समाचारः । ३२ स्थानैषणभक्षणविधिः ।
९
सूत्रगाथे
For Private & Personal Use Only
विषयः
३३ अन्यभिक्षुकानतिक्रमणम् ।
३४ पिण्डग्रहणविधिः |
३५ ग्रासपणाविधिः
१०
१०
३६ सुकृतसुपक्वा दिवाग्बर्जनम् । ३७ पण्डितबालयोः शिक्षायां गुरोः स्थितिः । १० ३८ खड्डुकादिभिः शासने पापदृष्टितामतिः । ३९ शिक्षायां साध्वसाधुमतिः ।
१०
१०
४० आचार्यात्मनोरकोपनमुपघाततोत्रगवेषितावर्जनं
च, अनशन्याचार्यदृष्टान्तः (७)। ४१ आचार्यकोपे शिष्यविधिः ।
४२ क्षान्त्याया चरिताचरणेऽगर्हा । ४३ आचार्यमनोवाग्गतस्योपपादनम् । ४४ नोदनानोदनयोर्यथोपदिष्टकृत्यकारी । ४५ विनयात्प्राज्ञानां फलम् ।
पत्रम्
९
११
११
११
११
१२
१२
बृहद्विषया
नुक्रमः
||३८||
www.jainelibrary.org