SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० ||३८|| Jain Education Inter विषयः पत्रम् १९ पर्यस्तिकापक्षपिण्डपादप्रसारवर्जनम् । ६ २० आहूतो गुरुमुपतिष्ठेत् । ७ २१ सकृत्पुनर्वापत्याचार्ये यत्तं प्रतिशृणुयात् । ७ २२ पृच्छाविधिः । ७ २३ विनीते सूत्रार्थाभियार्पणम् । सूत्रगाथे २४ मृषावधारणीमायादिवर्जनम् । २५ सावद्यनिरर्थकमर्मभागूवाग्वर्जनम् । ७ २६ समरागारादौ स्त्रिया सह स्थानालापवर्जनम् । ८ २७ शीतपरुषेण शिक्षायां लाभबुद्धिः प्रतिश्रुतिश्च । ८ २८ शिक्षाप्रेरणयोः प्राज्ञाप्राज्ञयोर्बुद्धिः । ८ २९ शिक्षायां मूढानां द्वेषः । ८ ३० अनुच्चाद्यासनः । ३१ कालेन निर्गमप्रतिक्रमण-समाचारः । ३२ स्थानैषणभक्षणविधिः । ९ सूत्रगाथे For Private & Personal Use Only विषयः ३३ अन्यभिक्षुकानतिक्रमणम् । ३४ पिण्डग्रहणविधिः | ३५ ग्रासपणाविधिः १० १० ३६ सुकृतसुपक्वा दिवाग्बर्जनम् । ३७ पण्डितबालयोः शिक्षायां गुरोः स्थितिः । १० ३८ खड्डुकादिभिः शासने पापदृष्टितामतिः । ३९ शिक्षायां साध्वसाधुमतिः । १० १० ४० आचार्यात्मनोरकोपनमुपघाततोत्रगवेषितावर्जनं च, अनशन्याचार्यदृष्टान्तः (७)। ४१ आचार्यकोपे शिष्यविधिः । ४२ क्षान्त्याया चरिताचरणेऽगर्हा । ४३ आचार्यमनोवाग्गतस्योपपादनम् । ४४ नोदनानोदनयोर्यथोपदिष्टकृत्यकारी । ४५ विनयात्प्राज्ञानां फलम् । पत्रम् ९ ११ ११ ११ ११ १२ १२ बृहद्विषया नुक्रमः ||३८|| www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy