________________
सूत्रगाथे | विषयः
पत्रम्
उत्त० अव.
امه
बृहविषया
नुक्रमः
॥३९॥
س
सूत्रगाथे | विषयः पत्रम् ४६ विनयप्रसन्नात्यूज्यारफलम् । ४७ पूज्यशास्त्रस्यैहिकं फलम् । ४८ विनीतत्यैहिकामुष्मिकं फलम् ।
॥ इति विनयाध्ययनम् ॥१॥
__अथ परीषहाध्ययनम् ॥ सू० १ उद्देशपृच्छानिर्देशैः सूत्रस्पर्शने परीषहाः
२२ । १४ गा० ४९ परीपहकथनप्रतिज्ञा ।
१४ ५०-५१ क्षुधापरीषहः, तदुपरि 'हस्तिमित्रमुनिकथा
५८-५९ दंशमशकपरीषहः, श्रमणभद्रदृष्टान्तः(१२)१७ ६०-६१ अचेलकपरीषहः, सोमदेवदृष्टान्तः (१३) १८ ६२-६३ अरतिपरीषहः, युवराजमित्रपुरोहित
दृष्टान्तः ६४-६५ स्त्रीपरीषह , स्थूलभद्रदृष्टान्तः (१५) १९ ६६-६७ चर्यापरीषहः सङ्गमशिष्यदृष्टान्तः (२६) २० ६८-६९ नषेधिकीपरीषहः, कुरुदत्तदृष्टान्तः (१७)२० ७०-७१ शय्यापरीषहः, सोमदत्तसोमदेवदृष्टान्तः
(१८)। २१ ७२-७३ आक्रोशपरीषहः, अर्जुनमालाकारदृष्टान्तः
(१९) । २१ ७४-७५ वधपरीषहः, स्कन्धकतच्छिष्यदृष्टान्तः
(२०) ।२२ ७६-७७ याञ्चापरीषहः, बलदेवदृष्टान्तः (२१)। २२
५२-५३ पिपासापरीषहः, धनशर्मकथा (९)। १६ ५४-५५ शीतपरीषहः, वैभारगिरीसमीपवर्तिभद्र
बाहुशिष्यचतुष्कदृष्टान्त: (१०)। १६ ५६-५७ उष्णपरीषहः, अर्हन्नकदृष्टान्तः (११) १७
॥३९॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org