SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सूत्रगाथे | विषयः पत्रम् उत्त० अव. امه बृहविषया नुक्रमः ॥३९॥ س सूत्रगाथे | विषयः पत्रम् ४६ विनयप्रसन्नात्यूज्यारफलम् । ४७ पूज्यशास्त्रस्यैहिकं फलम् । ४८ विनीतत्यैहिकामुष्मिकं फलम् । ॥ इति विनयाध्ययनम् ॥१॥ __अथ परीषहाध्ययनम् ॥ सू० १ उद्देशपृच्छानिर्देशैः सूत्रस्पर्शने परीषहाः २२ । १४ गा० ४९ परीपहकथनप्रतिज्ञा । १४ ५०-५१ क्षुधापरीषहः, तदुपरि 'हस्तिमित्रमुनिकथा ५८-५९ दंशमशकपरीषहः, श्रमणभद्रदृष्टान्तः(१२)१७ ६०-६१ अचेलकपरीषहः, सोमदेवदृष्टान्तः (१३) १८ ६२-६३ अरतिपरीषहः, युवराजमित्रपुरोहित दृष्टान्तः ६४-६५ स्त्रीपरीषह , स्थूलभद्रदृष्टान्तः (१५) १९ ६६-६७ चर्यापरीषहः सङ्गमशिष्यदृष्टान्तः (२६) २० ६८-६९ नषेधिकीपरीषहः, कुरुदत्तदृष्टान्तः (१७)२० ७०-७१ शय्यापरीषहः, सोमदत्तसोमदेवदृष्टान्तः (१८)। २१ ७२-७३ आक्रोशपरीषहः, अर्जुनमालाकारदृष्टान्तः (१९) । २१ ७४-७५ वधपरीषहः, स्कन्धकतच्छिष्यदृष्टान्तः (२०) ।२२ ७६-७७ याञ्चापरीषहः, बलदेवदृष्टान्तः (२१)। २२ ५२-५३ पिपासापरीषहः, धनशर्मकथा (९)। १६ ५४-५५ शीतपरीषहः, वैभारगिरीसमीपवर्तिभद्र बाहुशिष्यचतुष्कदृष्टान्त: (१०)। १६ ५६-५७ उष्णपरीषहः, अर्हन्नकदृष्टान्तः (११) १७ ॥३९॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy