________________
सूत्रगाथे
| विषयः
पत्रम्
उत्त० अव०
बृहविषया
सूत्रगाथे | विषयः । पत्रम् ७८-७९ अलाभपरीषहः, लौकिकदृष्टान्त: (२२)। २३
आगमिकटंढणकुमारदृष्टान्तः (२३)। २३ ८०-८१ रोगपरीषहः, कालवेशिकदृष्टान्तः (२४)। २४ ८२-८३ तृणस्पर्शपरीषहः, भद्रकुमारदृष्टान्तः (२५) ।
नुक्रमः
॥४०॥
८४-८५ मलपरीषहः,सुनन्दभावकदृष्टान्तः (२६)। २४ ८६-८७ सत्कारपरीषहः, पुरोहितपादपीडकभावकष्टान्त:
(२७) । २५ ८८-८९ प्रज्ञापरीषहः, सागरदृष्यन्तः (२८)। २६ ९०-९१ अज्ञानपरीषहः अशकटपितृदृष्टान्तः (२९/१)
स्थूलभद्रदृष्टान्तः (२९/२)। २७ ९२-९३ दर्शनपरीषहः आर्याषाढदृष्टान्त: (३०)। २७
१ मह्याकान्तकुलालवाक्यम् , २ गङ्गाव्यू पाटलबनवाक्यम्, ३ दग्धौटजता
पसवाक्यम्, ४ गृहीतदण्डप्रश्नोत्तरवाक्यानि, ५ वल्लीस्थितसर्पभक्षितवृक्षस्थाण्डे शकुनिवाक्यम्, ६ राधेमातङ्गवाक्यम्, ७ राशि चौरे नागरकवाक्यम् साभरणसंयत्यार्याषाढवाक्यानि । २८
परीपहाणां कर्मप्रकृती समवतारः। २८ ९४ अध्ययनोपसंहारः
॥ इति परीषहाध्ययनम् २ ॥
।। अथ चातुरङ्गीयाध्ययनम् ।। ९५-९६ चतुरङ्गीदुर्लभता, नानाकर्मजनानाजातिषु
भ्रमान्नरत्वदुर्लभता । ९७ देवनरकासुरेषु भ्रमाच्च ।
९८ क्षत्रियचाण्डालादिषु भ्रमणादपि । ९९-१०० कर्मणोऽनिवेदः संसारनमश्च ।
Mom
॥४०॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org