SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सूत्रगाथे | विषयः पत्रम् उत्त० अव० बृहविषया सूत्रगाथे | विषयः । पत्रम् ७८-७९ अलाभपरीषहः, लौकिकदृष्टान्त: (२२)। २३ आगमिकटंढणकुमारदृष्टान्तः (२३)। २३ ८०-८१ रोगपरीषहः, कालवेशिकदृष्टान्तः (२४)। २४ ८२-८३ तृणस्पर्शपरीषहः, भद्रकुमारदृष्टान्तः (२५) । नुक्रमः ॥४०॥ ८४-८५ मलपरीषहः,सुनन्दभावकदृष्टान्तः (२६)। २४ ८६-८७ सत्कारपरीषहः, पुरोहितपादपीडकभावकष्टान्त: (२७) । २५ ८८-८९ प्रज्ञापरीषहः, सागरदृष्यन्तः (२८)। २६ ९०-९१ अज्ञानपरीषहः अशकटपितृदृष्टान्तः (२९/१) स्थूलभद्रदृष्टान्तः (२९/२)। २७ ९२-९३ दर्शनपरीषहः आर्याषाढदृष्टान्त: (३०)। २७ १ मह्याकान्तकुलालवाक्यम् , २ गङ्गाव्यू पाटलबनवाक्यम्, ३ दग्धौटजता पसवाक्यम्, ४ गृहीतदण्डप्रश्नोत्तरवाक्यानि, ५ वल्लीस्थितसर्पभक्षितवृक्षस्थाण्डे शकुनिवाक्यम्, ६ राधेमातङ्गवाक्यम्, ७ राशि चौरे नागरकवाक्यम् साभरणसंयत्यार्याषाढवाक्यानि । २८ परीपहाणां कर्मप्रकृती समवतारः। २८ ९४ अध्ययनोपसंहारः ॥ इति परीषहाध्ययनम् २ ॥ ।। अथ चातुरङ्गीयाध्ययनम् ।। ९५-९६ चतुरङ्गीदुर्लभता, नानाकर्मजनानाजातिषु भ्रमान्नरत्वदुर्लभता । ९७ देवनरकासुरेषु भ्रमाच्च । ९८ क्षत्रियचाण्डालादिषु भ्रमणादपि । ९९-१०० कर्मणोऽनिवेदः संसारनमश्च । Mom ॥४०॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy