SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सूत्रगाथे | विषयः पत्रम् उत्त० अव० बृहविषयानुक्रमः ॥४१॥ १०१ लघुकर्मणः शुद्धस्य नरत्वम् । १०२ तपःक्षान्त्यहिंसादेः श्रुतेर्दुलभता च। ३० १०३ श्रवणेऽपि श्रद्धा दुर्लभा । १०४ श्रुतिश्रद्धयोर्वीर्यस्य दुर्लभता । १०५ लब्धचतुरङ्गस्य कर्मनाशः । १०६ तस्यैव शुद्धिर्धर्मों निर्वाण च । ३१ १०७ ऐहिकामुष्मिकफलेन शिष्योपदेशः । ३१ १०८-१०९ मुक्त्यभावे श्रेष्ठदेवत्वम् । ११०-११२ च्युतस्य दशाङगे कुले मानुष्यं, दशाङ्गानि । ११३-११४ पुनर्मानुष्ये भोगाः बोधिः संयमः सिद्धिश्च । ३३ || इति चतुरङ्गीयाध्ययनम् ३ ॥ ॥ अथासंस्कृताध्ययनम् ॥ Immmmmmmmm सूत्रगाथे | विषयः पत्रम् ११५ जीवितेऽसंस्कृतेऽत्राणे च कः प्रमादः ! अट्टनदृष्टान्तः, चौरदृष्टान्तः (३१) ३३ ११६ पापधना नरकगामिनः, चौरदृष्टान्तः (३२) ३४ ११७ सन्धिमुखगृहीतचौरवत् पापिनो न मोक्षः । ३४ ११८ कर्मफले बन्धूनामबन्धुता, आभीरीवञ्च कवणिग्दृष्टान्तः (३३) । ३५ ११९ प्रणष्टगुहादीपचन्न्यायादर्शिता, वित्तेनात्राणं च, पुरोहितपुत्रदृष्टान्तः धातुवादिदृष्टान्तश्च १२० बुद्धजीव्याशुप्रज्ञस्य भारण्डवदप्रमत्तता, अगडदत्तष्टान्तः (३५) ३६ १२१ पाशमानी शङ्कमानः लाभजीवी मुच्यते, मण्डिकचौरदृष्टान्तः (३६।। ३६ १२२-१२३ छन्दोनिरोधेनाप्रमत्तस्य मोक्ष, अश्वदृष्टान्त: (३७) । अनभ्यासे विषादः । ३७ ॥४ ॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy