________________
सूत्रगाथे | विषयः
पत्रम्
उत्त० अव०
बृहविषयानुक्रमः
॥४१॥
१०१ लघुकर्मणः शुद्धस्य नरत्वम् । १०२ तपःक्षान्त्यहिंसादेः श्रुतेर्दुलभता च। ३० १०३ श्रवणेऽपि श्रद्धा दुर्लभा । १०४ श्रुतिश्रद्धयोर्वीर्यस्य दुर्लभता । १०५ लब्धचतुरङ्गस्य कर्मनाशः । १०६ तस्यैव शुद्धिर्धर्मों निर्वाण च । ३१
१०७ ऐहिकामुष्मिकफलेन शिष्योपदेशः । ३१ १०८-१०९ मुक्त्यभावे श्रेष्ठदेवत्वम् । ११०-११२ च्युतस्य दशाङगे कुले मानुष्यं, दशाङ्गानि । ११३-११४ पुनर्मानुष्ये भोगाः बोधिः संयमः
सिद्धिश्च । ३३ || इति चतुरङ्गीयाध्ययनम् ३ ॥ ॥ अथासंस्कृताध्ययनम् ॥
Immmmmmmmm
सूत्रगाथे | विषयः पत्रम् ११५ जीवितेऽसंस्कृतेऽत्राणे च कः प्रमादः !
अट्टनदृष्टान्तः, चौरदृष्टान्तः (३१) ३३ ११६ पापधना नरकगामिनः, चौरदृष्टान्तः (३२) ३४ ११७ सन्धिमुखगृहीतचौरवत् पापिनो न मोक्षः । ३४ ११८ कर्मफले बन्धूनामबन्धुता, आभीरीवञ्च
कवणिग्दृष्टान्तः (३३) । ३५ ११९ प्रणष्टगुहादीपचन्न्यायादर्शिता, वित्तेनात्राणं
च, पुरोहितपुत्रदृष्टान्तः धातुवादिदृष्टान्तश्च
१२० बुद्धजीव्याशुप्रज्ञस्य भारण्डवदप्रमत्तता, अगडदत्तष्टान्तः (३५)
३६ १२१ पाशमानी शङ्कमानः लाभजीवी मुच्यते,
मण्डिकचौरदृष्टान्तः (३६।। ३६ १२२-१२३ छन्दोनिरोधेनाप्रमत्तस्य मोक्ष, अश्वदृष्टान्त:
(३७) । अनभ्यासे विषादः । ३७
॥४
॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org