SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० बृहृद्विषया नुक्रमः ॥४२॥ PIN सूत्रगाथे | विषयः पत्रम् १२४ कामांस्त्यक्त्वा लोकं समेत्य समतादियु तस्याप्रमत्तता, ब्राह्मणीदृष्टान्तः (३८), वणिग्महिलादृष्टान्तः (३९) १२५-१२७ मोहगुणेषु रागद्वेषत्यागः कषायत्यागश्च, - मृत्यु यावत् प्रेमद्वेषानुगतजुगुप्सा। ३८ || इत्यसंस्कृताध्ययनम् ४॥ ॥ अथाकाममरणाध्ययनम् ॥ १२८ तार्येणवे प्रभः । १२९ सकामाकाममरणे । १३० बालानामकाममसकृत् , पण्डितानां सकाम सकृत् । ३९ १३१-१४४ कामगृद्धस्कृतनास्तिकैहिककामाभिलाषि शङ्कितपरलोको लोकदर्शी त्रसस्थावरहिंसकः अजापालदृष्टान्तः (४०), मायी सुरामांसभोजी सूत्रगाथे | विषयः पत्रम् गृद्धो द्विधामलसंचयी आतङ्के भीत: कर्मानुप्रेक्षी प्रगाढनरकानुपेक्षी पश्चात्तापवान् भग्नशकटवत् प्रतिपन्नाधर्मशोची कलिजितधूर्त इव संत्रस्तो काममरणवान् । १४५ सकाममरणस्वरूपम् । १४६ सर्वभिश्वगारिषु तदभावः । १४७ भिश्वगारिणोविषमशीलता । १४८ चीराजीनादीनामत्रायत्वम् । १४९ दुःशीलमुरतयोर्गती, द्रमकदृष्टान्तः (४१)४३ १५०-१५१ सामायिकपौषधक्रियावतोदेवत्वम् । १५२ साधोर्मोक्षदेवत्वे । १५३-१५४ आवासानां देवानां च स्वरूपम् । १५५ संयमतपोभ्यां शान्तानां गतिः । १५६ -१५७ शीलवतां मरणेऽत्रासः । ४४ | ॥४२॥ Jain Education Interations For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy