________________
उत्त० अव०
बृहृद्विषया
नुक्रमः
॥४२॥
PIN
सूत्रगाथे | विषयः
पत्रम् १२४ कामांस्त्यक्त्वा लोकं समेत्य समतादियु
तस्याप्रमत्तता, ब्राह्मणीदृष्टान्तः (३८),
वणिग्महिलादृष्टान्तः (३९) १२५-१२७ मोहगुणेषु रागद्वेषत्यागः कषायत्यागश्च,
- मृत्यु यावत् प्रेमद्वेषानुगतजुगुप्सा। ३८ || इत्यसंस्कृताध्ययनम् ४॥
॥ अथाकाममरणाध्ययनम् ॥ १२८ तार्येणवे प्रभः । १२९ सकामाकाममरणे । १३० बालानामकाममसकृत् , पण्डितानां सकाम
सकृत् । ३९ १३१-१४४ कामगृद्धस्कृतनास्तिकैहिककामाभिलाषि
शङ्कितपरलोको लोकदर्शी त्रसस्थावरहिंसकः अजापालदृष्टान्तः (४०), मायी सुरामांसभोजी
सूत्रगाथे | विषयः पत्रम्
गृद्धो द्विधामलसंचयी आतङ्के भीत: कर्मानुप्रेक्षी प्रगाढनरकानुपेक्षी पश्चात्तापवान् भग्नशकटवत् प्रतिपन्नाधर्मशोची कलिजितधूर्त इव संत्रस्तो
काममरणवान् । १४५ सकाममरणस्वरूपम् । १४६ सर्वभिश्वगारिषु तदभावः । १४७ भिश्वगारिणोविषमशीलता । १४८ चीराजीनादीनामत्रायत्वम् ।
१४९ दुःशीलमुरतयोर्गती, द्रमकदृष्टान्तः (४१)४३ १५०-१५१ सामायिकपौषधक्रियावतोदेवत्वम् ।
१५२ साधोर्मोक्षदेवत्वे । १५३-१५४ आवासानां देवानां च स्वरूपम् ।
१५५ संयमतपोभ्यां शान्तानां गतिः । १५६ -१५७ शीलवतां मरणेऽत्रासः । ४४ |
॥४२॥
Jain Education Interations
For Privale & Personal use only
www.jainelibrary.org