________________
उत्त० अव.
बृहविषयानुक्रमः
॥४३॥
सूत्रगाथे | विषयः । पत्रम्
१५७ दयाधर्मक्षान्तिमेधाविनां प्रसन्नता । ४४ १५८-१५९ मरणे रोमहर्षत्यागः, त्रयाणामन्यतममरणं
मुनेः। ॥ इत्यकाममरणाध्ययनम् ५॥
॥ अथ क्षुल्लकनिर्ग्रन्थोयाध्ययनम् ॥ १६० दुःखहेत्वविद्यावन्तः संसारे छिद्यन्ते,
कुम्भग्राहिगोधकदृष्टान्त; (४२)। ४५ १६१ सत्यैषी मैत्रीवान् भूयात् । ४६ १६२-१६३ मात्रादीनामत्रातृत्वाद्गुद्धिस्नेहयोस्च्छेदः । ४६
१६४ गवादित्यागिन कामरूपता । ४६ १६५-१६६ स्थावरादेदुःखामोक्षः, प्रियायुषो न हन्यात् ।४६
१६७ नरकहेतुर्धनादिः, दत्ताशनम् । १६८ निष्क्रिया ज्ञानवादिनः । १६९ वाग्वीर्यास्ते ।
सूत्रगाथे | विषयः
पत्रम् १७० भाषाविद्ये पापकर्मणो न त्राणम् । ४७ १७१ शरीरादावासक्तिदु:खम् । १७२ संसारापन्नानां दुःखं दृष्ट्वाऽप्रमत्तः स्यात् । ४८ १७३ मोक्षार्थ देहधृतिः । १७४ कर्महेतुत्यागी यथाकृतपिण्डपानमोक्ता। ४८ १७५ लेपसन्निध्योस्त्यागः । १७६ अनियतगृहिषु पिण्डैषी । ४८ १७७ वैशालिकाख्यातत्वमध्ययनस्य । ॥ इति क्षुल्लकनिम्रन्थीयाध्ययनम् ६॥
॥ अथ औरनिकाध्ययनम् ॥ १७८ आदेशार्थमेलकपोषणम् , उरभ्रधान्तः
(४३)। १७९-१८० पुष्टे आदेशाकाङ्क्षा, आदेशागमे वधः । ५.
१८१ आदेशाथ्यूरभ्रवदधर्मी निरकेषी । ५.
॥३॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org