________________
उत्त० अव०
बृहविषयानुक्रमः
॥४४॥
सूत्रगाथे | विषयः पत्रम् १८२-१८६ हिंसाया नरकहेतवः, आसनादि धनं च
रजोहेतू, तादात्विकस्य मरणे शोकः । ५१ १८७ हिंसकानां नरकगामिता । ५१ १८८ काकिन्याभ्राभ्यां सहस्रकार्षापणराज्यच्युतिः, .
द्रमकराजदृष्टान्त: (४४, ४५)। ५२ १८९ मनुष्यकामायुषोर्दिवि सहस्रगुणता। ५२
१९० मनुष्यकामानां काकिण्याम्रफलोपमाः। ५२ १९१-१९२ वणिक्त्रयोपमा । १९३ मानुष्यं देवत्वं नरतिकर्यक्त्वे मूलं लाभो
मूलच्छेदश्च, वणिक् पुत्रत्रयदृष्टान्त: (४६) ५३ १९४ नरकतिर्यक्त्वे लोलुपशठवालस्य । ५३
१९५ चिराहुलभोन्मजाऽस्य । १९६-१९७ मानुष्ये मूलत्वम् , शिक्षासुव्रता नरगतिकाः । ५३
१९८ सविशेषशिक्षाशीला अदीना देवगतिका । ५४
सूत्रगाथे | विषयः । पत्रम् १९९ पराजयज्ञानं किन। २०० कुशाग्रसमुद्रोदकवन्नरदेवयोः कामाः। ५४
२०१ अल्पे आयुषि योगक्षेमं किं न विन्द्यात् । ५४ २०२२०४ कामाऽनिवृत्तोमार्गभ्रंशी कामनिवृत्तो देवगतिकः
च्युत्तोऽपि ऋद्धिात्यादिमान् । २०५-२०७ बालधीरयोः स्वरूप तुलना गतिश्च ।
॥ इत्यौरधिकाध्ययनम् ॥ ॥ अथ कापिलीयाध्ययनम् ॥
कपिलदृष्टान्तः । (४७) २०८ अध्रुवे संसारे दुर्गतिरोधकं किं । २०९ अस्नेहस्य दोषपदान्मुक्तिः । २१० प्राप्तज्ञानस्य चौरमोक्षाथेमुपदेशः । २११ ग्रन्थकलहत्यागी अलेपकः । २१२ श्लेष्ममक्षिकावद्भोगगृद्धाज्ञस्य बन्धः ।
५९
५३
॥४४॥
Jain Education intermiNTA
For Privale & Personal use only
www.jainelibrary.org