________________
उत्त० अव०
बृहविषयानुक्रमः
॥४५॥
स्त्रगाथे | विषयः पत्रम् २१३ वणिजामतरः कामः साधूनां सुतरः २१४ अज्ञहिंसकाः साधबो नरकगामिनः। ५७ २१५ प्राणवधाननुशाता मुक्तिगामी। २१६ स्थुलादुदकबद्वषविरतात्यापनिर्गमः ।
२१७ बसस्थावस्योर्मधल्यागः । २१८-२१९ एषणारतो जातैषी अरसगद्धौ भिक्षुः, प्रान्तादि
यापनार्थ सेवते । २२० लक्षणस्वप्नादिप्रयोक्ता न साधुः । ५९ २२१-२२२ कामात्समाधिभ्रष्टा आसुरगतिकाः संसारभ्रमिणो
दुर्लभवोधिकाश्च । २२३ कृस्नलोकेनाप्यसन्तोषः दुपूर आत्मा । ५९ २२४ लाभो लोभहेतुः, द्विमासलाभे कोटिलोभवत् । ५९ २२५ स्त्रीषुन गदयेत्, प्रलोभ्य दासवत्क्रीडन्ति ताः। ६० २२६ बीत्यागी धर्मस्थो भिक्षुः । ६.
स्त्रगाथे | विषयः
पत्रम् २२७ कापिलाध्ययनक्रियाफलम् । ॥ इति कापिलीयाध्ययनम् ८॥
॥ अथ नमिप्रवज्याध्ययनम् ॥ २२८-२२९ नमेश्च्यवनं जातिस्मृतिः पुत्रमभिषिच्य दीक्षा .
(नमिदृष्टान्तः) (४८)। २३०-२३१ भुक्तभोगस्य त्यागः, राष्टूबलावरोधपरिजन
त्यागश्च । २३२ प्रव्रजति नगर्या कोलाहल । २३३-२३४ माहनरूपेण शक्रागमन, नगरीकोलाहलप्रासादगृहदारुणशब्दहेतुपृच्छा ।
६२ २३५-२३७ हेतुकारणचोदितनमिवाक्यं वातहि यमाणगन्धे
बने खगाकन्दैः समाधानम् । २३८-२३९ दह्यमानमन्दिरान्त पुरोपेक्षाप्रश्नः। ६३ २४०-२४१ भफिञ्चनस्य नगरीदाहे न दाहः । ६३
॥४५॥
can Education Interational
For Private & Personal use only
wrow.jainelibrary.org