SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पत्रम् उत्त० अव० वृहविषयानुक्रमः ॥४६॥ सूत्रगाथे | विषयः २४२-२४३ भपुत्रकलत्रव्यापारस्य न प्रियाप्रिये, एकत्वानु दर्शिनो भद्रं च । २४४-२४५ प्राकारगोपुरादिकरणानन्तरंब्रजेतीन्द्रवाक्यम् । ६४ २४६-२४९ श्रद्धातपःक्षान्त्यादेर्नगर्यगलाप्राकारादित्वं कृत्वा मुक्तिरिति नमिः। २५०-२५१ प्रासादादि कृत्वा व्रजेतीन्द्रः। २५२-२५३ शाश्वतस्थानजिगमिषा । २५४-२५५ नगरक्षेमं कृत्वा ब्रजेतीन्द्रः। २५६-२५७ कार्यकारिषु दण्डादण्डौ। २५८-२५९ अनम्रपार्थिववशीकारः (इन्द्रः)। २६०-२६३ दशलक्षजयादात्मजयः, जितात्मनः सुखमि न्द्रियकषायजयश्च (नमि:)। २६४-२६५ यज्ञद्विजभोजनानन्तर ब्रज (इन्द्रः)। ६६ २६६-२६७ दशलक्षगोदानात् श्रेयः संयमः (नमि:)। ६६ सूत्रगाथे | विषयः । पत्रम् २६८-२६९ घोराश्रमे पौषधिको भव (इन्द्रः) । २७०-२७१ कुशाग्रभोजी न धर्मा शाहः (नमिः) २७२-२७३ हिरण्यादि वर्द्धय (इन्द्रः)। ६७ २७४-२७६ सुवर्णादिपर्वतैः पृथिव्यादिभिश्च नैकस्य सन्तोषः। (नमिः )। २७७-२७८ हष्टभोगल्यागेऽन्यभोगप्रार्थना (इन्द्रः)। ६८ २७९-२८१ शल्यविषसोपमाकामार्थिनां नरकः । क्रोधादेनरकगत्यादिः (नमिः)। २८२-२८४ इन्द्रस्वरूपप्रकाशोऽक्रोधादिना नमिस्तुतिः। ६९ २८५-२८७ अत्रामुत्रोत्तमतया सिद्धिगमनेन च स्तुतिः प्रदक्षिणाश्च, वन्दित्वा स्वर्गमश्च । २८८-२८९ नमेरनुत्कर्षः भोगनिवृत्तिदृष्टान्तभूता। ७१ ॥ इति नमिप्रवज्याध्ययनम् ९ ॥ ॥ अथ दुमपत्रकाध्ययनम् ॥ ॥४६॥ Jain Education Inten For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy