________________
पत्रम्
उत्त० अव०
वृहविषयानुक्रमः
॥४६॥
सूत्रगाथे | विषयः २४२-२४३ भपुत्रकलत्रव्यापारस्य न प्रियाप्रिये, एकत्वानु
दर्शिनो भद्रं च । २४४-२४५ प्राकारगोपुरादिकरणानन्तरंब्रजेतीन्द्रवाक्यम् । ६४ २४६-२४९ श्रद्धातपःक्षान्त्यादेर्नगर्यगलाप्राकारादित्वं कृत्वा
मुक्तिरिति नमिः। २५०-२५१ प्रासादादि कृत्वा व्रजेतीन्द्रः। २५२-२५३ शाश्वतस्थानजिगमिषा । २५४-२५५ नगरक्षेमं कृत्वा ब्रजेतीन्द्रः। २५६-२५७ कार्यकारिषु दण्डादण्डौ। २५८-२५९ अनम्रपार्थिववशीकारः (इन्द्रः)। २६०-२६३ दशलक्षजयादात्मजयः, जितात्मनः सुखमि
न्द्रियकषायजयश्च (नमि:)। २६४-२६५ यज्ञद्विजभोजनानन्तर ब्रज (इन्द्रः)। ६६ २६६-२६७ दशलक्षगोदानात् श्रेयः संयमः (नमि:)। ६६
सूत्रगाथे | विषयः
। पत्रम् २६८-२६९ घोराश्रमे पौषधिको भव (इन्द्रः) । २७०-२७१ कुशाग्रभोजी न धर्मा शाहः (नमिः) २७२-२७३ हिरण्यादि वर्द्धय (इन्द्रः)।
६७ २७४-२७६ सुवर्णादिपर्वतैः पृथिव्यादिभिश्च नैकस्य सन्तोषः।
(नमिः )। २७७-२७८ हष्टभोगल्यागेऽन्यभोगप्रार्थना (इन्द्रः)। ६८ २७९-२८१ शल्यविषसोपमाकामार्थिनां नरकः ।
क्रोधादेनरकगत्यादिः (नमिः)। २८२-२८४ इन्द्रस्वरूपप्रकाशोऽक्रोधादिना नमिस्तुतिः। ६९ २८५-२८७ अत्रामुत्रोत्तमतया सिद्धिगमनेन च स्तुतिः
प्रदक्षिणाश्च, वन्दित्वा स्वर्गमश्च । २८८-२८९ नमेरनुत्कर्षः भोगनिवृत्तिदृष्टान्तभूता। ७१
॥ इति नमिप्रवज्याध्ययनम् ९ ॥ ॥ अथ दुमपत्रकाध्ययनम् ॥
॥४६॥
Jain Education Inten
For Privale & Personal use only
www.jainelibrary.org