________________
उत्त० अव.
बृहविषयानुक्रमः
॥४७॥
सूत्रगाये | विषयः । पत्रम् २९० पाण्डुरपत्रवन्नराणां जीवितम् । २९१ कुशाग्रबिन्दुवन्नरजीवितं स्तोकम् । ७२ २९२ इखरे बहुविघ्ने चास्मिन् कर्मनाशोपदेशः । ७२
२९३ मानुष्यं दुर्लभ गादाश्च विपाकाः । ७२ २९४-३०३ पृथिव्यप्तेजोवायुवनस्पतिवित्रिचतुष्पञ्चेन्द्रिय
देवनारककायस्थितिः । ३०४ प्रमादबहुलस्य संसारभ्रमणम् । ७३ ३०५-३०९ आर्यत्वाहीनपञ्चेन्द्रियतोत्तमधर्मभुतिश्रद्धा- ७४
स्पर्शनानां दुर्लभता । ३१०-३१५ श्रोत्रचक्षुर्घाणरसनस्पर्शनसर्वबलानां हीनता। ७५
३१६ अरतिगण्डादिभिः शरीरतापः । ७५ ३१७ अस्निग्धस्य शारदकुमुदजलवत्प्रसन्नता । ७५ ३१८ वान्तापानम् । ३१९ द्वितीयमित्रादिगवेषणम् ।
सूत्रगाथे | विषयः
पत्रम् ३२० जिनादर्शनेऽपि श्रद्धा।
७६ ३२१ निष्कण्टको महालयो मोक्षमार्गः। ३२२ विषममार्गावगाहे पश्चातापः । ३२३ तीरागतः पाराय स्वरस्व । ३२४ क्षेमशिवानुत्तरां सिद्धिं गच्छ । ३२५ उपदेशसर्वस्वम् । ३२६ रागद्वेषच्छेदः, सिद्धिगतिश्च गौतमस्य । ७७ ॥ इति द्रुमपपत्रकाध्ययनम् १० ।।
॥ अथ बहुश्तपूजाध्ययनम् ॥ ३२७ संयोगमुक्ताचारकथनप्रतिज्ञा ।
७८ ३२८ स्तब्धलुब्धानिग्रहप्रलाप्यविनीतोऽबहुश्रुतः । ७८ ३२९-३३१ अशिक्षाहेतवः स्तम्भाद्याः (५) अधः
शिराद्यास्तु शिक्षाहेतवः (८)। ७८ ३३२-३३९ अभीक्ष्णं क्रोधप्रबन्धाद्यैरविनीतः (१४),
नीचेव॒त्यायविनीतः (१५)।
तिज्ञा।
॥४७॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org