SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ उत्त० अव. बृहविषयानुक्रमः ॥४७॥ सूत्रगाये | विषयः । पत्रम् २९० पाण्डुरपत्रवन्नराणां जीवितम् । २९१ कुशाग्रबिन्दुवन्नरजीवितं स्तोकम् । ७२ २९२ इखरे बहुविघ्ने चास्मिन् कर्मनाशोपदेशः । ७२ २९३ मानुष्यं दुर्लभ गादाश्च विपाकाः । ७२ २९४-३०३ पृथिव्यप्तेजोवायुवनस्पतिवित्रिचतुष्पञ्चेन्द्रिय देवनारककायस्थितिः । ३०४ प्रमादबहुलस्य संसारभ्रमणम् । ७३ ३०५-३०९ आर्यत्वाहीनपञ्चेन्द्रियतोत्तमधर्मभुतिश्रद्धा- ७४ स्पर्शनानां दुर्लभता । ३१०-३१५ श्रोत्रचक्षुर्घाणरसनस्पर्शनसर्वबलानां हीनता। ७५ ३१६ अरतिगण्डादिभिः शरीरतापः । ७५ ३१७ अस्निग्धस्य शारदकुमुदजलवत्प्रसन्नता । ७५ ३१८ वान्तापानम् । ३१९ द्वितीयमित्रादिगवेषणम् । सूत्रगाथे | विषयः पत्रम् ३२० जिनादर्शनेऽपि श्रद्धा। ७६ ३२१ निष्कण्टको महालयो मोक्षमार्गः। ३२२ विषममार्गावगाहे पश्चातापः । ३२३ तीरागतः पाराय स्वरस्व । ३२४ क्षेमशिवानुत्तरां सिद्धिं गच्छ । ३२५ उपदेशसर्वस्वम् । ३२६ रागद्वेषच्छेदः, सिद्धिगतिश्च गौतमस्य । ७७ ॥ इति द्रुमपपत्रकाध्ययनम् १० ।। ॥ अथ बहुश्तपूजाध्ययनम् ॥ ३२७ संयोगमुक्ताचारकथनप्रतिज्ञा । ७८ ३२८ स्तब्धलुब्धानिग्रहप्रलाप्यविनीतोऽबहुश्रुतः । ७८ ३२९-३३१ अशिक्षाहेतवः स्तम्भाद्याः (५) अधः शिराद्यास्तु शिक्षाहेतवः (८)। ७८ ३३२-३३९ अभीक्ष्णं क्रोधप्रबन्धाद्यैरविनीतः (१४), नीचेव॒त्यायविनीतः (१५)। तिज्ञा। ॥४७॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy