SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० बृहद्विषयानुक्रमः ॥४८॥ सूत्रगाथे | विषयः पत्रम् ३४० गुरुकुलवासियोगोपधानादिमतः शिक्षाहत्वम् । ८० ३४१ शङ्खपयोवद्बहुभुते धर्मकीत्यौं । ८१ ३४२-३५६ कम्बोजाश्वाश्वारूढशूरषष्टिहायनकुञ्जरयूथेशवृषभ सिंहवासुदेवचक्रवर्तीन्द्रदिवाकरचन्द्रकोष्ठागारजम्यू शीतामन्दरस्वयम्भूरमणैरुपमा बहुश्रुतस्य । ७४ ३५७ गम्भीरदुषधर्षताबिनः सिद्धिः। ८४ ३५८ श्रुताधिष्ठित आत्मपरतारकः । ८४ ॥ इति बहुश्रुतपूजाध्ययनम् ११ ॥ ॥ अथ हरिकेशीयाध्ययनम् ॥ ३५९-३६१ श्रावककुलो गुणी हरिकेशः. हरिकेशिदृष्टान्तः (४९), पञ्चसमितस्त्रिगुप्तो यज्ञपाटकमागतः। ८६ ३६२-३६४ तपःकृशं प्रान्तोपधिमनार्या जातिमद हिंसेन्द्रय भ्रमरता वर्णनाशवस्त्रादिभिरुपहसन्ति । ८६ ३६५ प्राप्ते निन्दित्वा गमनप्रेरणा । ८७ सूत्रगाथे | विषयः पत्रम् ३६६-३६८ शरीरं प्रच्छाद्य तिन्दुकयक्षवाक्य, साधुगुणकथन, भिक्षायाचा । ८७ ३६९ द्विजार्थमेतत्तद्गच्छः (छात्राः)। ८७ ३७० स्थलनिम्नन्यायेन देहि (यक्षः)। ८८ ३७१ जातिविद्योपपेता द्विजाः क्षेत्रम् (छात्रा:)। ८८ ३७२-३७३ जातिविद्याविहीना क्रोधादिमन्तः पापस्य क्षेत्र, मिक्षाचर्यावन्तः पुण्यस्य (यक्षः)। ८९ ३७४ प्रत्यनीकाय न दद्मोऽन्नपानम् (छात्राः)। ८९ ३७५ समितिसमाधिगुप्तिमतेऽदाने यज्ञलाभो न (यक्षः)। ८९ ३७६-३७७ दण्डफलादिभिश्छात्रादीनां वधायाऽऽदेशोऽध्यापकस्य, छात्रास्ताइयन्ति ऋषिम् । ९० ३७८-३८१ अनिन्दिताङ्गी भद्रा नतः कुमारान् सान्त्वयति ऋषिं च स्तौति । ९१ ॥४८॥ Jan Education in For Privale & Personal use only ___www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy