________________
उत्त० अव०
बृहद्विषयानुक्रमः
॥४८॥
सूत्रगाथे | विषयः पत्रम् ३४० गुरुकुलवासियोगोपधानादिमतः शिक्षाहत्वम् । ८०
३४१ शङ्खपयोवद्बहुभुते धर्मकीत्यौं । ८१ ३४२-३५६ कम्बोजाश्वाश्वारूढशूरषष्टिहायनकुञ्जरयूथेशवृषभ
सिंहवासुदेवचक्रवर्तीन्द्रदिवाकरचन्द्रकोष्ठागारजम्यू
शीतामन्दरस्वयम्भूरमणैरुपमा बहुश्रुतस्य । ७४ ३५७ गम्भीरदुषधर्षताबिनः सिद्धिः। ८४ ३५८ श्रुताधिष्ठित आत्मपरतारकः । ८४ ॥ इति बहुश्रुतपूजाध्ययनम् ११ ॥
॥ अथ हरिकेशीयाध्ययनम् ॥ ३५९-३६१ श्रावककुलो गुणी हरिकेशः. हरिकेशिदृष्टान्तः
(४९), पञ्चसमितस्त्रिगुप्तो यज्ञपाटकमागतः। ८६ ३६२-३६४ तपःकृशं प्रान्तोपधिमनार्या जातिमद हिंसेन्द्रय
भ्रमरता वर्णनाशवस्त्रादिभिरुपहसन्ति । ८६ ३६५ प्राप्ते निन्दित्वा गमनप्रेरणा । ८७
सूत्रगाथे | विषयः पत्रम् ३६६-३६८ शरीरं प्रच्छाद्य तिन्दुकयक्षवाक्य, साधुगुणकथन,
भिक्षायाचा । ८७ ३६९ द्विजार्थमेतत्तद्गच्छः (छात्राः)। ८७ ३७० स्थलनिम्नन्यायेन देहि (यक्षः)। ८८
३७१ जातिविद्योपपेता द्विजाः क्षेत्रम् (छात्रा:)। ८८ ३७२-३७३ जातिविद्याविहीना क्रोधादिमन्तः पापस्य क्षेत्र,
मिक्षाचर्यावन्तः पुण्यस्य (यक्षः)। ८९ ३७४ प्रत्यनीकाय न दद्मोऽन्नपानम् (छात्राः)। ८९ ३७५ समितिसमाधिगुप्तिमतेऽदाने यज्ञलाभो न
(यक्षः)। ८९ ३७६-३७७ दण्डफलादिभिश्छात्रादीनां वधायाऽऽदेशोऽध्यापकस्य,
छात्रास्ताइयन्ति ऋषिम् । ९० ३७८-३८१ अनिन्दिताङ्गी भद्रा नतः कुमारान् सान्त्वयति
ऋषिं च स्तौति । ९१
॥४८॥
Jan Education in
For Privale & Personal use only
___www.jainelibrary.org